Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
७६
जैन साहित्य संशोधक
= मातर्वतुंघरि कुतूहलिनो ममैतदापृच्छतः कथय सत्यमपास्य साक्ष्यं । त्यागी गुणी प्रियतमः सुभगोऽभिमानी किं वास्ति नास्ति सदृशो भरतार्यतुल्यः ॥ ९ एको दिव्यकयाविचारचतुरः श्रोता बुघोऽन्यः प्रिय एकः काव्यपदार्थसंगतमविश्वान्यः परार्वोद्यतः । एकः सत्कविरन्य एक महतामाधारभूतो बुधा द्वावेतौ सखि पुष्पदन्त - भरतौ भद्रे भुवो भूषण ॥ १. जंगं दम्मं रम्मं दीवश्री चंदादेवं धरती पलको दो वि हत्या सुवत्यं । पिया रिहा शिवं कवकीलाविणोश्रो श्रदीयतं वित्तं ईसरो पुष्फयंतो ॥ ११ सूर्याचज गमीरिमा जलनिधेः स्यैय सुराद्वेर्वियोः
सौम्यत्वं कुनुमायुधातु सुभगं त्यागं वलेः संभ्रमात् । एकीकृत्य विनिर्मितोऽतिचतुरो धात्रा सखे सांप्रतं भरतायो गुणवान् सुतव्ययशसः खण्डः कवेर्वल्लभः ॥ १४ केतातुमासिकंदा घवलदिलिगोगिण्यतांकुरांश, लेलाही बद्धमूला जलहिजलसमुन्भूयडंडीरवत्ता । मंडे वित्यरंती श्रमयरसमयं चंदविदं फलंती, फुलंती वारहं जयइ रावलया तुम भरसकिती ॥ १५ त्यागो यस्य करोति याचकमनस्तृष्णकुरोच्छेदनं, कीर्तिर्यस्य मनीषिणां वितनुते रोमांचच वपुः । सौजन्यं जनेषु यस्य कुरुते प्रेमांवयं निर्वृति,
risa मनः प्रभुर्वत मत्कार्मिंग सूक्तिमिः ॥ १६ प्रतिवति चष्टं वैदिजनैः स्वैरसंगमावसति । भरतस्य वल्लभाऽसौ कीर्तिस्तदपीह चित्रतरं ॥ १७ मिंगकंपितवन भरतयशः सकलपाण्डुरितकेशम् । अत्यंवृद्धिगतमपि भुवनं भ्रमति चित्रम् ॥ १८ शशधरविस्वात्कान्तिस्तेजस्तपनाङ्गमरितालुः ।
इति गुणसमुच्चयेन प्रायो भरतः कृतो विधिना | १९ श्यामवचिनयनभगं लावण्यप्रायमंगमादाय ।
मरतच्छलेन संप्रति कामः कामाकृतिमुपेतः t २१ यस्य जनप्रसिद्धमत्सरभरमनवमपास्य चारुणि, प्रतिपक्षपातद्वानश्रीरुरसि सदा विराजते । वसति सरस्वती च सानन्दमनाविलवदनपंकजे, स जयति जयतु जगति भरद्देश्वर सुखमयममलमंगलः ॥ २२ मकरदलितकुम्भमुक्ताफलकरमरभातुरानना, मृगपतिनादरेण यस्योऽद्धृतमनघमनर्धमासनम् ।
[२
निर्मलतरपत्रित्रभूषणगणभूषितवपुरदारुणा,
भारतमल्ल सास्तु देवी तब बहुविधमंविका मुद्दे ॥ २३ अंगुलिदलकतापमलमति नखनिकुरंदकर्णिकं
१ बद्दी पद्य ५० वें परिच्छेद के प्रारंभ में की दिया है। २ यह ९५ वें परिच्छेद के प्रारंभ में भी है। इस १०२ में परिच्छेद में भी है । ४ यह ३९ वे परि० में भी है

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127