Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 93
________________ अंक १] प्रो. ल्युमन अने आवश्यक सूत्र. २, २५२-बालू गाथा १८००-मां पण आपे छे. शृगालो वै एष जायते यः सपुरीपो दह्यते । मा अवतरण वळी आगळ २, २५२-चालू गाथा १८००-- नी टीकामा आवे छे; तथा मूळ भाष्य २, २५२ मा पण सूचित छे. २,२५२ (१८००). [(अमिष्टोमेन यमराज्यमभिजयति।)] --मैन्युपनि० ६, ३६. २, २५६ (१८०४).६. स एप विगुणो विभुर्न वद्धयते संसरति वा, न मुच्यते मोचयति वा । -सरखावो सांख्यकारिका ६२. न वा एप बाह्यमभ्यन्तरं वा वेद । -सरखावो, बृहदारण्यकोपनिपद् ४, ३, २१. २,३१८ (१८६६ )... स एप यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति । -शतपथ ब्राह्मण १२,५,२,८. वळी शीलांकाचार्य भागळ २,४०३चालू गाथा१९५१-नी टीकामां पण आ अवतरण ले छे. अपाम सोमास् ,.अमृता अभूम, अगसन् ज्योतिः, आविदास देवान् । किं नूनमस्मान तृणवदरातिः, किमु धूर्तिरमृत सय॑स्य । ऋग्वेद संहिता ८, ४८, ३, तथा अथर्वशिरा उपनि० ३.२१ [को जानाति मायोपमान, गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीन् ?]-कळी २, ३३४-चार गाथा १८८२-नी टीकामां पण आ अवतरण छे. २,३३५ (१८८३). (उक्थ-पोडारी-प्रभृति-ऋतुभिः यथाश्रुति यम-सोम-सूर्य-सुर गुरुस्वाराज्यानि जयति । -सरसावो, मैत्र्युपनिषद्, ६, ३६. अहीं मूळ भाष्यमा न आ अवतरण अनुवादित छे. २२ [(इन्द्र आगच्छ मेधातिथे मेपवृषण)] -तैत्तिरीय आरण्यक १, १२,३; शतपथ ब्राह्मण ३,३, ४, १८. (आखं वाक्य आ प्रमाणे-'इन्द्रागन्छ हरिव आगच्छ मेधातिथेः । मेष वृषणस्य मेने।') २, ३३९ (१८८७). ८. [नारको वै एप जायते यः शूद्रान्नमश्नाति । २१. उपनिषदमा वर्तमान पाठ नीचे प्रमाणे - अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।। किमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मायै च ॥ --आनन्दाश्रममुद्रित, पृ० १०) २२. उपनिषदा आ बावतनो नीचे प्रमाणे उल्लेख मळे ठे--'अमिहोत्रं जुहुयात्स्वर्गकामो यमराज्यममिष्टोमेनामि. यजति सोमराज्यमुक्येन, सूर्यराज्यं षोडशिना, स्वाराज्यमतिरानेण, प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति ।' आनन्दाश्रम मुद्रित, पृ० ४५७.

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127