Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
उपकेशगच्छीया पट्टावलिः तव महालामो भविष्यति । गुरुः पंच त्रिंशत् मुनिभिः सह स्थितः । मासी द्विमासी तृमासी चतुर्मासी उप्पोसित कारिका । अथ मंत्रीश्वर उहड सुतं भुजगेन दप्टः। अनेक मंत्रवादिनः आहूताः परं न कोपि समर्यन्तैः कथितं अयं मृतः दाघो दयितां । तस्य स्त्री काप्टभक्षणे स्मशाने आयाता । श्रेष्टस्य महान् दुःखो जातः । वादित्रान् आकर्ण्य लघुशिप्यः तत्रागतः झंपाणो दृष्ट्वा एवं कथापयति भो ! जीवितं कर्म ज्वालयत तैः श्रेष्टिने कथित एषः मुनीश्वरः एवं कथयति श्रेष्टिना झंपाणो वालितःशुल्लकः प्रनष्टः गुरुः पृप्ठे स्थितः। मृतकामानीय गुरु अने मुंचति श्रेष्टि गुरु चरणे शिरं निवेश्य एवं कथयति भो दयालु मम देवो रुष्टः मम ग्रहो शून्यो भवति । तेन कारणेन मम पुत्रमिक्षां देहि । गुरुणा पासु जलमानीय चरणी प्रताल्य तस्य छंटितं। सहसात्कारेण सज्जो वभूव हर्ष वादित्राणि वमव । लोकः कयितं श्रेष्टि सुतः नूतन नन्मो आगतः । श्रेष्टिना गुरूणां अग्रे अनेकमणि मुक्ताफल सुवर्ण वल्लादि आनीय भगवान् गृह्यतां । गुल्या कथितं मम न कार्य परं भवद्भिः जिन धम्मों गातां । सपाद लक्ष श्रावकानां प्रति बोधि कारक । पूर्व श्रेष्ठिना नारायण प्रासादं कारयितुमारव्यं । स दिवसे करोति रात्रों पतति सर्वे दशाननः पृष्टा न कोपि उपायो कयितं तेन रत्नप्रमाचार्यों प्रष्ट:-~-भगवान् मम प्रासादो रात्रों पतति। गुरुणा प्रोक्तंकस्य नामेन कारयतः । नारायण नामेन । एवं नहि महावीर नामेन कुरु मंगलं भविष्यति । प्रासादस्य विघ्नं न भविष्यति श्रेष्टिना तथैव प्रतिपन्न । अथ शामनदेव्या गुरुणां कथितं हे मगवन् अम्य प्रासाद योग्यं मया देव गृहात् उत्तरन्यां दिशी लूणद्रहाभिधानं इंगरिकायां श्री महावीर विवं कारयितुमारव्यं । तत्र तेन श्रेष्टिना गोपाल वचनात् गोदुग्ध सावकारणं ज्ञात्वा सर्वेपि दर्शनिनः पृष्टाः तैः पृथक् पृथक् भाषया अन्यदन्यदुक्तं । ततः श्रेष्टिना स आचार्योऽभिवंद्य पृष्टः नतः शासन देव्या वाक्यात् आचायों ज्ञात्वा एवं कथयति तत्र त्वत्प्रासाद योग्य विवो भविष्यति परं षट् मासैः मार्द्ध सप्त दिनः निष्कासनीयं । श्रेष्टि उच्छुक संजातः । किंचिनैर्दिनः निष्कासित: निंबु फल प्रमाण हृदयस्य प्रन्यीद्वय सहित। आत्रायः प्रोक्तं अद्यापिकिंचित् असंपूर्ण विवं विलंबन्न श्रेष्टिना प्रोक्तंगुरूणां कर प्रासादात् संपूर्ण भविष्यति। तेनावसरे कोरंटकम्य श्राद्धानां आव्हानं आगतं । भगवन् प्रतिष्ठार्थमागच्छ । गुरुणा कयितं मुहूर्त वेलायां आगच्छामि।।
समत्या ७० वत्सराणां चरम-जिनपतेर्मुक्तजातस्य वर्षे पंचम्यां शुक्लपक्ष सुरगुरुदिवसे ब्रह्मणः सन्महुत्ते । रत्नाचार्यः सकलगुणयुत्तः सर्वसंधानुज्ञातैः श्रीमद्वीरस्य विवे मवशतमयने निर्मितेयं प्रतिष्ठा :॥ १ ॥ उपकेशे च कोरटे तुल्यं श्री वीरविंबयोः
प्रतिष्ठा निर्मिता शक्त्या श्रीरत्नप्रभसूरिभिः ॥ २॥ निजलपेण उपकेसे प्रतिष्टा कृता वैक्रिय रूपेण कोरंटकेप्रतिष्टा कृता श्राद्धै द्रन्यन्ययः कृतः। ततस्तेन श्रेष्ठिना श्रीऔपकेश पुरस्य श्रीमहावीर चिंत्र पूजा आरात्रिका स्नात्रकरण देव वंदनादिविधिः श्रीरत्नप्रमाचार्यात् शिक्षिता । तदनंतरं मिथ्यात्वामावात् श्रावकत्वं केषांचित् श्रेष्टिसंबंधिनां संजातं। ततः आचार्येण ते सम्यक्त्वधारी कृता । एकदा प्रोक्तं भो यूयं श्रादा तेषां देवीनां निर्दयचित्ताया महिष बोत्कटादि

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127