Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 94
________________ 30] २, ३६० ( १९०८ ). २३ -२, ४०३ ( १९५१ ). १२१०२ २, ४२६ (१९७४) १.१ १ ११२ २, ४२७ (१९७५). जैन साहित्य संशोधक न ह वै प्रेत्य नरके नारकाः सन्ति ॥ ] ( केनाञ्जितानि नयनानि मृगाङ्गनानां को वा करोति विविधागरुहान् सयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति २४ को वा दधाति विनयं कुलजेपु पुंस्सु ॥ ) २३ सरखावो, अश्वघोषकृत बुद्ध चरित, कॉवेलसंपादित पृ. ७७. पुण्यः पुण्येन [ ( कर्मणा ) पापः पापेन कर्मणा ] [ खंड २ ---बृह ० आ०उ१०४, ४, ५ . हेमचंद्रसूरि आ अवतरण २,९५ - चालू गाथा १६४३ - नी टीकामां ले छे. सवै अयमात्मा ज्ञानमयः । - बृ० आ० उ० ४, ४, ५. , जरास वा एतत्सर्वं यदग्निहोत्रस् । तै० आ० १०,६४.महा. ना. उप० २५. वळी हेमचन्द्र गाथा २,४७५ - चालू गा० २०२३ - नी टीकामां पण आ अवतरण ले छे. ब्रह्मणी [ वेदितव्ये ] परमपरं च [ तत्र परं सत्यम्; ज्ञानप्रनन्तरं ब्रह्म ] - सरखावो, मैत्र्युपनिषद् ६, २२ ब्रह्मबिन्दूपनिषद् १७. ( सैपा गुहा दुरवगाहा ) ( यथाहु: [ सौगतविशेपाः केचित् तद् यथा ] दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । २३. हेमचन्द्रसूरि,गाथा १६४३नी टीकामां, आ पद्यगत भावने जणावनारा नीचे प्रमाणेना त्रण श्लोको आपे छेसर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभावादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ राजीवकण्टकादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्ष्ण्यादि तथा चैते सुखादयः ॥ - सूत्रकृतागसूत्रनी टीकामां शीलांकाचार्य ( मुद्रित पृ० २१ आ. स.) आवी ज मतलबवाळो एक अन्य श्लोक आपे छे कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥ २४. आचारागसूत्रनी टीकामां शीलांकाचार्य ( आ. स. मु. पृ. १७) आ उपरना पद्यनी साथे अश्वघोषवा पद्य तथा एक त्रीजुं पण अन्य पद्य आपे छे. यथा--- C · कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥ ( बुद्धचरित. ९-५२ ) स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां यः पश्यति स पश्यति ॥ -- शान्त्याचार्ये उत्तराध्ययन सूत्र अध्ययन २५ मानी टीकामां आ अने बीजां केटलॉक अवतरण ( उदाहरणार्थ भगवद्गीता १८,४२) उध्दृत करेलां छे; तेम ज आव ज जातनां बीजां पण केलांक अवतरणो (उदाहरणार्थ --- महानारायणोपनिषद् १०, ५: कैवल्य उ० २; अने वाजसनेयी संहिता ३१, १८ श्वेताश्वतरोपनिषद् ३, ८) तेमणे अध्ययन १२, गाथा ११-१५ नी टीकामां आपेलां छे.

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127