Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 81
________________ Innnnnnnnnnnnnnnnnn. अंक १ महाकवि पुष्पदन्त और उनका महापुराण सुरपतिमुकुटकोटिमाणिक्यमधुव्रतचक्रघुवितम् । विलसद्णुप्रतापनिर्मलजलजन्मावलासकोमलं घटयतु मंगलानि भरतेश्वर तव जिनपादपंकजम् ॥ २४ हिमगिरिशिखरनिकरपरिपंडुरधवलियगगनमण्डलं पुलकमिवातनोति केतकतरुवरतरुकुसमसंकटे। विकसितपणिफणासु सुरसरितामणिरुचिगतमधः क्षितरिदमतिचित्रकारि भरतेश्वर जगतस्तावकं यशः॥ २५ उन्नतातिमनुमात्रपात्रता भाति भद्र भरतस्य भूतले । काव्यकोतिघंटारवो गृहे यस्य पुष्पदंतो दिशागजः॥ २६ घनधवलताश्रयाणामचलास्थातकराणा मुहुम्रमताम् । गणनेव नास्ति लोके भरतगुणानामरीणां च ॥ २७ गुरुधर्मोद्भवपावनमभिनंदितकृष्णार्जुनगुणोपेतम् । ___भीमपरामक्रसारं भारतमिव भरत तव चरितं ॥ २८ मुखमलिनोदरसद्मनि गुणहतहृदये सदैव यद्वसति । चित्रमिदमत्र भरते शुक्लापि सरस्वती रक्ता। २९ तंत्रीवाद्यैरनिद्यैर्वरकविरचितैर्गद्यपद्यैरनेकै, ___ कांतं कुंदावदातं दिशि दिशि च यशो यस्य गीतं सुरौधैः । काले तृष्णाकराल कलिमलकलितेप्यद्य विद्याविनोदो सोयं संसारसारः प्रियसखि भरतो भाति भूमण्डलेऽस्मिन् ॥ ३ वंभंडाहंडलखोणिमंडलुच्छालयकित्तिपसरस्स। खंडस्स समं समसीसियाए कइणो ण लजति ।। ३३ विनयांकुरसातवाहनादौ नृपचके दिवमीयुषि क्रमेण ! भरत तव योन्यसजनानामुपकारो भवति प्रसक्त एवे ॥ ३४ तीत्रापदिवसेषु वन्धुरहितेनैकेन तेजस्विना सन्तानक्रमतो गतापि हि रमाकृष्टा प्रभोः सेवया। यस्याचारपदं वदति कवयः सौजन्यसत्यास्पद सोऽयं श्रीभरतो जयत्यनुपमः काले कलौ सांप्रतम् ॥ ३५ इति भरतस्य जिनेश्वरसामायिकशिरोमणेर्गुणान्वक्तुम् । मातुं च वार्खितोयं चुलुकैः कस्यास्ति सामर्थ्यम् । ५६ अत्र प्राकृतलक्षणानि सकला नीतिः स्थितिश्छन्दसा मर्यालंकृतयो रसाश्च विविधास्तत्त्वार्थनिर्णीतयः। किंचान्यद्यदिहास्ति जैनचरिते नान्यत्र तद्विद्यते देवे तो भरतेश-पुष्पदसनौ सिद्धं ययोरीदृशम् ॥ ६३ बन्धुः सौजन्यवाः कविखलधिषणाध्वांतविध्वंसमानुः प्रौढालंकारसारामलतनुविभवा भारती यस्य नित्यम् । वक्त्रांमोजानुरागक्रमनिहितपदा राजहंसीव भाति 'प्रोद्यद्भीरभावा स जयति भरते धार्मिके पुष्पदन्तः ।। ६४ श्राखंडोइमरारुचंडमरुकं चंडीशमाश्रित्य यः कुर्वकाममकांडतांडवविधिं डिंडीरपिंडच्छविः। हसाउंबरमुडमंडललसद्भागीरथीनायक १यही पद्य २७ वें परिच्छेद में भी दिया है। २ यही पद्य ८८३ परिच्छेद में भी है। ३ यही पद्य ४०वें पा पंछद में भी है। ४ पूने की प्रति में यह पद्य तेरहवें परिच्छेद में भी लिखा है।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127