Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 179
________________ 168 INDIAN LOGIC 61 न चेदं पञ्चमं प्रमाणमवतरति किन्तु शाब्दमेवैतदनुमन्यते लोकः ।...शब्द एवात्र करणम् । 33-34 62 अत एव सूत्रकृता...न प्रत्यक्षफलमेतद् ज्ञानम् । 34 63 तदेतद् व्याख्यातारो नानुमन्यन्ते ।...शाब्दं चोभयजं चेति विरुद्धमभिधीयते । 34-35 64 असम्भवदोषव्यवच्छेदार्थम् 'अव्यपदेश्य' पदोपादानम् ।... तदेवं स्मृतिविषयी कृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः ।36-37 ... 65 तस्मात् प्रत्यक्षस्य लक्ष्यस्य...इन्द्रियार्थसन्निकर्षंककरणमविकल्पं प्रत्यक्षम् 137 66 तदेतदाचार्या न क्षमन्ते I...अन्धाद्यभावप्रसङ्गात् । 40 67 ननु शब्द एव करणमित्युक्तम् ...कर्मभावमनुभवेत् 140-41 . ' 68 ननु शब्दावच्छिन्नमर्थ...तदा शब्दानुरक्तोऽपि किमित्यर्थो न चाक्षुषः । 43-44 69 अपि च गौरित्यादिज्ञानम्...अहो नैयायिको भवान् ।41 . 70 अपि चामुष्य शाब्दत्वे सम्बन्धग्रहणं कथम् ?...भवेदन्योन्यसंश्रयः 144-45 71 यदि च स्वानुरागेण...गवादिःव गम्यते ॥45 . 72 न चास्ति वस्तुनो धर्मो...प्रतिभासेत रूपवत् ॥45 73 अर्थासंस्पर्शिनः शब्दान्...शाब्दीकृतं त्वया ? 145 74 अपि च विषयभेदेन...प्रपातं नैव पश्यसि इति 145 . . 75 अत्र पुनः प्रावराः प्राहुः ।...प्रतिभासातिशयो भवितुमर्हति 146 76 दण्डीति...विशेषणविशष्यभावस्य नियामकत्वात् । 46-47 77 पूर्वापर...न केवलपटप्रत्ययाद् विशिष्येतेति । 47, 78 न च दूराविदूरदेशवर्तिनि...विस्पष्टविशेषमवसीयते । 48 79 अथ मतम्-उपायभेदात्...सङ्कटः पन्थाः । 48 80 तदेतदाचार्याः प्रतिसमादधते ।...सङ्कटः पन्था इति । 49 81 पुरोऽवस्थित...तत्र तद्वाच्यतापरिच्छेदे स एव कारणम् । 51 82 अन्ये तु मन्यन्ते-यदि सङ्केतग्रहणकाले...कथमनेन न व्युदस्यते । 52 83 ननु तत्र शब्दस्मरणं कारणं, न शब्दः ।...शब्दव्यापारो विशिष्यते । 52-53 84 ननु व्यवहारकाले...वाक्यस्मरणजमेवेदं ज्ञानम् । 53 85 तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् ।...सविकल्पप्रत्यक्षमयाः प्राणाः । 53 86 तस्मान्नैकस्य शब्दस्य भारः आरोपणीयः । प्रत्यक्षं तु सङ्केतग्रहणकालेऽपि... | 53 87 तस्माद् वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेदपक्ष इति स एवा श्रीयताम् । 53 88 अपर आह-सविकल्पकस्य... 'अव्यपदेश्य' पदेन सूत्रकारः 1 55

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236