Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 204
________________ REFERENCES 193 44 इति कार्यत्वपक्षेऽभूः श्रुतास्तार्किककल्पनाः । ____ अथाभिव्यक्तिपक्षेऽस्य शृणु श्रोत्रियकल्पनाम् ॥ 144 45 विवक्षापूर्वकप्रयत्नप्रेर्यमाणः ...प्रयाति श्रुतियोग्यताम् ॥ 144 46 स च प्रयत्नस्तीव्रत्वमन्दत्वेन तदात्मकः । शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते ॥ 144 47 स चैष गच्छन्नुट्टामवेगयोगाहितक्रियः ।...नास्य श्रुतिर्व्यवहितात्मनः । 144 48 स वेगगतियोगित्वादागच्छति यतो यतः । श्रोता ततस्ततः शब्दमायान्तमभिमन्यते ॥ 144 49 स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः ।...श्रवणेन ग्रहीष्यते ॥ 144 50 शिक्षाविदस्तु पवनात्मकमेव शब्दमाचक्षते...अपि वारणीयाः ॥ 147 51 गत्वादिजातीराश्रित्य सम्बन्धग्रहणादिकः ।...यूयं पराजिताः ॥ 147-148 52 तत्रेदं विचार्यताम्...वैयाकरणवदभ्युपगन्तव्यम् । 148 53 ननु यरलवानां विशेषप्रतीतिरस्ति, गकारे तु सा नास्तीत्युक्तम् ।...भेदबुद्धिस्तु विद्यते एव । 149 54 दृश्यते शाबलेयादि...गव्यक्तिरपरा स्फुटा । 150 55 नैतद्युक्तम् । शाबलेयादौ...विच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः । 150 56 ननु नैवानधिगतविशेषस्य...विच्छेदप्रतिभासात् । 151 57 ननु तत्रापि...कल्प्यतां विशेषग्रहणम् । 151.. 58 नन्वस्त्येव तत् किन्त्वौपाधिकं स्फटिके रक्तताप्रत्ययवत् । 151 59 विषमो दृष्टान्तः ।...प्रत्युदात्तादिविशेष नानात्वम् । 151 60 यथा च शुक्लगुणस्य भास्वरधूसरादिभेदवतो नानात्वं तथा वर्णस्याप्युदात्तादिभेदवतः । 151 . 61 अपि चैकात्मवादोऽप्येवमेवावतरेत्...नातिदवीयानेष पन्था । 152 62 कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । तच्चैतन्नित्यमित्यैताः स्त्रीगृहे कामुकोक्तयः ।। 152 63 अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यञ्जकभेदनिबन्धनत्वादेकम् एवासौ स्यात् । 153 . 64 ननु तत्र को व्यञ्जको...गोत्वादिजातिर्नित्यं प्रतीयते । 154 65 तदयुक्तम्...पिण्डभेदप्रत्ययस्य चक्षुर्व्यापारभेदादप्युपपत्तेः । 154 66 ननु संकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति । 154 67 तदानीं गोमात्रप्रतीतिः ।...तर्हि किंकृतमस्या दौर्भाग्यम् ? । 154

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236