Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 203
________________ 192 INDIAN LOGIC 18 अवस्थितस्य विनाशहेत्वभावादात्मादिवन्नित्यत्वम् ।...आकाशाश्रितत्वपक्षे वा तन्नित्यत्वात् । 130-131 19 अतश्च नित्यः शब्दः संख्याभावात् ।...कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते । _131-133 20 प्रमाणं शब्दनित्यत्वे...न खल्वजनकं किञ्चिद्वस्तु ज्ञानेन गृह्यते ।। 132-133 21 यथा निशीथे...क्षणिकैरपि मारुतैः ॥ 133 22 ध्वनयो हि नाम...सर्वथा च प्रमादः । 134 23 करणे संस्कृते...तद्देशनिःशेषशब्दग्राहि भविष्यति । 134 24 आकाशं च श्रोत्रमाचक्षते भवन्तः ।...सर्व एव शृणुयुः । 134 25 विषये तु संस्क्रियमाणे..तदेकत्वात् । 135 . 26 अपि च अभिव्यक्तिपक्षे...तथा बुद्धिः स्यात् । 136 . 27 पवनधर्मो वा तीव्रादिर्भवन्कथं श्रोत्रेण गृह्येत ? । 136 28 करणसंस्कारपक्ष एव तावदस्तु...सामर्थ्यनियमो मम । 136 . 29 व्यञ्जकानां नियमो न दृष्ट इति चेत्...गन्धोऽभिव्यज्यते भुवः । 137 30 न च स्तिमितपवनापनोदमात्र..:योग्यतालक्षणः । 137 31 यत्पुनरभ्यधायि नभसि श्रोत्रेऽभ्युपगम्यमाने...तथा च भर्तृमित्रः पवनजनितसंस्कारमेव श्रोत्रं मन्यते । 137 32 न चास्य भागशः संस्कारो निरवयवत्वात् ।...पिण्डदेशैव गृह्यते । 138 33 सर्वगतत्वनिरवयवत्वाविशेषात्... कृशा गावः' इत्यादिप्रतिभासदर्शनात् । 138 34 यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः ।...दिवा दीपप्रभादयः । 139 35 तत्रभवतां वैशेषिकाणां च...शब्दस्तत्समवेतस्तेनैव गृह्यते । 140 36 तदियं तावत्...मूर्तिमत्त्वक्रियायोगवेगादिरहितात्मसु । 141 37 यदप्युच्यते 'सजातीयजनकः शब्दः, गुणत्वात्, रूपादिवत्'...अस्य गुणता कुतः ॥ 141 38 कापिलास्तु ब्रुवते - श्रोत्रवृत्तिः शब्ददेशं गच्छति, सा शब्देन विक्रियते इति । 141 39 तत्र श्रोत्रस्य व्यामिश्रत्वात्...शब्दस्य श्रवणं स्यात् । 141-142 40 वायौ शब्दानुकूले...तदस्मिन् पक्षे विपरीतं स्यात् । 142 41 आर्हतास्त्वाहुः - सूक्ष्मैः शब्दपुद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्क्रम्य प्रतिपुरुष कर्णमूलमुपसर्पतीति । 142 42 तदेतदतिसुभाषितं...कथं तस्य युगपद् बहुभिः श्रुतिः ॥ 142-143 43 शाक्यप्रायास्त्वाचक्षते अप्राप्त एव शब्दः श्रोत्रशक्त्या गृह्यते...दूरव्य वहितादीनामश्रवणकारणाभावात् । 143

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236