Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 234
________________ CONCEPTION OF IŚVARA 223 18. The Nyāyasütras have different strata, the oldest belonging to c. 300 B.C. and the latest belonging to c. 400 A.D. Much of the Nyāyasūtras as we have them today belongs to c. 400 A.D. 19. Outlines of Indian Philosophy, M. Hiriyanna, p. 242. 20. These three Nyāyasūtras and the commentaries on them were critically examined by Dr. Hermann Jacobi in his Die Entwicklung der Gottesdee bei den Indern, Bonn u. Leipzig 1923. 21. जीवनमुक्तस्यैव उपदेष्टुत्वसम्भवात् । सांख्यप्रवचनभाष्य, 3.79. 22. “This commentary presumably belongs to the first half of the fifth century.' History of Indian Philosophy, Vol. II, Erich Frauwallner, p. 8: 23. 'Human Effort versus God's Effort in the Early Nyaya (N.S. 4.1.19-21)' by Prof. Daniel H. H. Ingalls, Dr. S. K. Belvalkar Felicitation Volume, Motilal Banarasidas, Varanasi, 1957, p. 232 . 24. Ibid, p. 231 25. 'प्रति' ग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनात्....। सांख्यतत्त्वकौमुदी, कारिका ५ प्रतिराभिमुख्येन वर्तते...। न्यायमंजरी, भाग १, पृ०१०३ 26. Prof. Ingalls' paper in Dr. S. K. Belvalkar Felicitation Volume, p. 232 27. यस्मात् तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्योऽन्यश्चेतनः सर्वज्ञः सर्वविषयग्राही .. विषयव्यवस्थितिमतीतोऽनुमीयते । न्यायभाष्य ३.१.३ ... and the final systematizer of the school, Prasastapāda or ' . Prasastadeva, sporadically also named Prasastakara, who lived ... about the second half of the sixth century.'. A History of Indian Philosophy, Vol. II, E. Frauwallner, p. 4. 29. ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टा पेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति ।... एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मा अतिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन्... सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयति इति । प्रशस्तपादभाष्य, पृ०१२७-१३१

Loading...

Page Navigation
1 ... 232 233 234 235 236