Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 233
________________ INDIAN LOGIC The kernel seems to belong to c. 300 B.C., while much of the Vaiseșikasūtras as we have them seems to belong to c. 300 A.D. Generally scholars agree that the Vaišeşikasūtras are older than the Nyāyasūtras. 2. There are no references to it (=idea of God) in the Sūtra of Kanada, though commentators profess to find them there.' Outlines of Indian Philosophy, M. Hiriyanna, George Allen & Unwin Ltd., 1951, p. 242. 3. आचार्येण तु नोक्तं तस्मात् सूत्रकारमते नास्ति ईश्वरः । युक्तिदीपिका, कारिका ५. 4. Philosophy of Ancient India, p. 23. 5. Upaskāra, 1.1.3. Upaskāra is a commentary on the Vaiseșikasūtras; written by Sankara Misra (1425 A.D.) तदिति हिरण्यगर्भपरामर्शः, हिरण्यं रेतोऽस्येति कृत्वा भगवान् महेश्वर एवोच्यते । चन्द्रानन्दवृत्ति 1.1.3. 6. A History of Indian Philosophy, Vol. I, S.N. Dasgupta, ___Cambridge, 1957, p. 282, fn. 3 ... 7. Ibid, p. 288, fn. 1 8. Ibid, p. 287-288. 9. अस्मदादीनां सकाशाद् यो भगवान् विज्ञानादिभिर्विशिष्टो महेश्वरस्तदीयं संज्ञा प्रणयनं नवानामेव द्रव्याणां भावे लिङ्म, दशमस्य संज्ञाऽनभिधानात् । चन्द्रानन्दवृत्ति, Edited by Muni Shri Jambuvijayaji; Oriental Institute, Baroda, 1961 10. 'अस्मद्विशिष्टानां योगिनां' प्रशस्तपादभाष्य, संपूर्णानन्द विश्वविद्यालय, वाराणसी, १९७७, पृ० ४६४ 11. परमाण्वादयो हि चेतनाऽऽयोजिताः प्रवर्तन्ते, अचेतनत्वात्, वास्यादिवत् । न्यायकुसुमांजलि, ५.४ 12. ... अणूनां मनसश्चाद्यं कर्मादृष्टकारितम् । वै० सू० ५.२.१३ 13. स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः । कन्दली, गंगानाथझाग्रंथमाला १, वाराणसेयसंस्कृतमहाविद्यालय, पृ० १३३ 14. वेदस्य पुरुषः कर्ता...त्रैलोक्यनिर्माणनिपुणः परमेश्वरः । न्यायमंजरी, मा०१, काशीसंस्कृतसिरिझ १०६, १९३४-३६, पृ० १७५ 15. बुद्धिपूर्वा वाक्यकृतिर्वेदे । वै० सू० ६.१.१ 16. A History of Indian Philosophy, Vol. I, Dasgupta; p. 234 17. Ibid, p. 234

Loading...

Page Navigation
1 ... 231 232 233 234 235 236