Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 202
________________ REFERENCES 191 54 अथवा अनुकम्पयैव...सर्वमेतत्कृपानिबन्धनमेव । 114-115 55 ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्...तदिच्छाप्रतिबद्धानि च तत्रोदासते । 116 56 कस्मादेवमिति चेत्, अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः । 116 57 ननु तेषामेव कर्मणां कर्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति ।..राजादिविशेषो वा। 116। महाप्रासादाद्यारम्भे...तक्षादीनामेकस्थपत्याशयानुवर्तित्वं दृश्यते । 116 58 अत एवैक ईश्वर...इत्येक एवेश्वरः । 117 59 तिष्ठतु वा सर्गप्रलयकालः ...ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेति । 118 60 नन्वेवं तर्हि ईश्वरेच्छैव भवतु क: संही च, किं कर्मभिः ?... किं वा भगवतः __ कर्मापेक्षिणोऽपि न प्रभुत्वम् । 118. References : The Eternity or Otherwise of a Word pp. 145-164 1 प्रयत्नानन्तरमुपलब्धेः ...तस्माद्विनष्ट इत्यवगच्छामः । 121 2 करोतिशब्दव्यपदेशाच्च...कार्यः शब्द इति । 121 3 नानादेशेषु च युगपदुपलम्भात्...अनेकदेशसम्बन्ध इति । 121 4 शब्दान्तरविकार्यत्वाच्च...अनित्यत्वमस्य । 121 5 कारणवृद्ध्या च वर्धमानत्वात्...कार्यो भवितुमर्हतीति । 121 6 सिद्धे नित्यत्वे...चिरमुच्चारणादूर्ध्वमुपलभ्यते शब्दः । 122 7 गोमयानि कुरु...तस्मात् सोऽपि नैकान्तिकः ।। 122 8 नानादेशेषु.:.विवस्वत इव सेत्स्यति । 122 9 दधिशब्दः इकारान्तः ...तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः । 122-123 10 नापि कारणवृद्ध्या वर्धते शब्दः ...न वर्णा इति । 123 11 शब्दस्योच्चारणं तावदर्थगत्यर्थमिष्यते ।...सिद्धमिति नाशुविनाशिता । 123-124 12 भवतु वा विनश्वरस्यापि शब्दस्य...ज्ञातसंगतौ । 125 13 अथादौ सम्बन्धग्रहणे वृत्ते...न निर्वहति सादृश्यं शब्दानां दूरवर्तिनाम् ॥ 125-126 14 सादृश्यजनितत्वे च मिथ्यैवार्थगतिर्भवेत् ।...स्थायीत्यभ्युपगमनीयम् । 126 15 ननु यथा धूमव्यक्तिभेदेऽपि...गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् । 126-128 16 दुतादिभेदबोधोऽपि नादभेदनिबन्धनः ।...अपि त्वकार एवासौ प्रतिभाति यथा तथा । 128-129 17 तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते । न चेदं नित्यत्वमित्यस्मिन्नर्थापत्तेः प्रमाणता । 130

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236