Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 200
________________ . परण। 93 REFERENCES ____189 7 तेन कर्तुरभावेऽपि सन्निवेशादिदर्शनात् । अनैकान्तिकता हेतोर्विप्रत्वे पुरुषत्ववत् ॥ 90 8 किञ्च व्याप्त्यनुसारेण...कर्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः । 91 9 अपि च सशरीरो वा...किं पुनरनन्तानाम् ? 91 10 किथ व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वर इच्छामात्रेण वा ? द्वयमपि दुर्घटम् । व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि । तदिच्छां चानुवर्तन्ते न जडाः परमाणवः ।। 92 11 अपि च किमपि प्रयोजनमनुसंधाय...न विद्मः किं प्रयोजनम् ? 92 12 अनुकम्पया...कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ॥ 92 13 अथ केवलं सुखभोगप्रायं जगत् स्रष्टुमेव न जानाति...परमेश्वरस्य किमसाध्यं नाम भवेत् । 92 . 14 नानात्मगतशुभाशुभकर्मकलापापेक्षः...कि प्रजापतिना ? 93 15 अथाचेतनानां...किमधित्रन्तरेणेश्वरेण ? 93 16 अथ क्रीडार्था...महात्मनः ।। 94 17 तस्मान्न जगतां नाथ...तर्हि सैवास्तु जगतां सर्गसंहारकारणम् ॥ 94 18 किं कर्मभिः ?... पुनरीश्वरेच्छया संसरेयुः । 94-95 19 यत्तावदिदमगादि...तदप्यास्ताम् । 96 . 20. सामान्यतोदृष्टं तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे | 96 21 पृथिव्यादि कार्य धर्मि, तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् । 96 22 चार्वाकस्तावंद्. वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः स कथं पृथिव्यादिरचनायाः कार्यत्वमपहनुवीत । 96 23 मीमांसकोऽपि न कार्यत्वमपह्नोतुमर्हति...न कार्यत्वमसिद्धम् । 96 24 शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषह्यते.। 97 25 तस्मात् सर्ववादिभिरप्रणोद्यं पृथिव्यादेः कार्यत्वम् ।...विप्रतिपत्तुमुत्सहन्ते । 97 26 ननु कञविनाभावितया...शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते । 97-98 27 यादृगिति न बुद्ध्यामहे ।...ततोऽपि तदनुमीयताम् । 98-99 28 ननु सन्निवेशशब्दसाधारण्यमात्रमत्र...सर्वथा यादृगित्यवाचको ग्रन्थः । 99 29 यदपि व्यभिचारोद्भावनमकृष्टजातैः ...सर्वानुमानोच्छेदप्रसङ्ग । 100

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236