Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 198
________________ REFERENCES .. . .. 187 . 98 ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया नूनमख्यातिः । 64 99 आत्मख्यातौ तावद् आत्मतया विज्ञानस्य ख्याति स्ति...पीतं प्राभाकरैर्यशः ॥ 64 100 ननु रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूद्... कथमख्यातिः । 65 . 101 न पुरोऽवस्थितो धर्मी शुक्तिकेयमिति स्पष्टतया गृह्यते ।... न तु सर्वेण सर्वात्मनाप्रतिपत्तिः । 65 102 व्यधिकरणयोश्च...सामानाधिकरण्यम् । 65 103 न तु यदेवेदं तदेव रजतमिति सामानाधिकरण्येन ग्रहणमस्ति ।... वनश्च वितथाख्यातिरक्षरैः कथिता भवेत् ॥ 65 104 नन्वेवमख्यातिपक्षे प्रतिष्ठाप्यमाने नेदं रजतमिति पूर्वावगतरजतप्रतिषेधबोधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते ? 66 . 105 न ह्यनेन रजतनिषेधो विधीयते...विवेकः ख्यापितो भवति । 66 106 नन्वेवम् ‘इदं रजतम्' इत्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणं, स्वप्ने तु कथमेतद् भविष्यति ? 66 107 विवेकेन न गृह्येते...स्मरणकारणं भवत्येव ॥ 66-67 108 यद्येवं द्विचन्द्रतिक्तशर्करादिप्रत्ययेषु कथं स्मृतिप्रमोषः ? 67 109 न सर्वत्र स्मृतेरेव प्रमोषोऽभ्युपगम्यते...निगिरन्नेष शर्कराम् ॥ 67 110 तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः ।...एवं स्वतः प्रमाणत्वे सिद्धे वेदेऽपि सा गतिः । 68 111 यदुक्तं....अनुभूतताग्रहणं च स्मरणमुच्यते नानुभूयमानताग्रहणम् । 68 112 स्वप्रकाशा च संवित्तिरिति...यथा इदमित्यंशे स्वप्रकाशं संवेदनं तथैव रजतमि त्यत्रापि । 68-69 113 अपि च वयोश्चांशयोः समाने संवेदने... देवदत्तदर्शनान्तरोद्गततत्सदृशपुरुषान्तर स्मरणवत्। 69 114 अथ धर्मिमात्रमिदमिति...रजतार्थी तत्र प्रवर्तते । 69 115 ननु स्मरणानुभवंयोर्विवेकमप्रतिपद्यमानः प्रवर्तते इत्युक्तम् ।...न तु तत्स्मरण प्रमोषमात्रम् । 70 116 ननु रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम् ।... स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात् ।। 70 117 यत्तु विपर्ययावगतेः कारणं...दोषसहितमिन्द्रियम् । 71। तस्मात् दोषकलुषितादिन्द्रियात्...भवति विपरीतप्रत्ययः । 71 118 सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम् । शालिकार्य त्वपूपादि जनयन्त्येव कल्मषम् ।। 71

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236