Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 196
________________ REFERENCES 185 59 यत्पुनः कालान्तरे तन्निश्चयकरणे...सार्थकतामवलम्बते इत्यदोषः । 48-49 60 यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात् को विशेषः ?...विचारस्य संशयपूर्वकत्वात् । 49-50 61 विशेषदर्शनाद्वा फलज्ञाने प्रामाण्यनिश्चयः । 50 62 कः पुनरयं विशेष इति चेत्...तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम् । 50 63 कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः । यथोक्तं भवद्भिरेव 'प्रयत्नेनान्विच्छन्तो न चेद् दोषमवगच्छेम तत्प्रमाणाभावाददुष्टमिति मन्येमहि' इति । 50 64 यद्येवं प्रथमे प्रवर्तके एव प्रत्यये कस्मात् कारणपरीक्षैवेयं न क्रियते ? ...कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति ? 51 65 बोधरूपत्वस्य...सर्वथा सिद्ध्यत्यव्यभिचारित्वनिश्चयः । 52 66 सुशिक्षितास्त्वाचक्षते...निश्चलं स्वत एव प्रामाण्यमवतिष्ठते । 55 67 कथं पुनर्बाध्यो नाम नास्ति बोधः ।...बाध्यमाना दृश्यन्ते । 56 68 अनभिज्ञो भवान् बाधस्य, न हि ते बाध्याः प्रत्ययाः । इदं हि निरूप्यतां क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः । बाधार्थमेव न विद्मः । 56 69 यदि तावन्नाश एव बाधः, स न तेषामेव, बुद्धेर्बुद्ध्यन्तराद्विरोध इति सकलबोधसाधारणत्वात् । 56 70 अथ सहानवस्थानं तदपि समानम्, अबाधितानामपि ज्ञानानां सहावस्थाना संभवात् । 56 71 अथ संस्कारोच्छेदो बाधः, सोऽपि. तादृगेव, सम्यक्प्रत्ययोपजनितसंस्कार स्याप्युच्छेददर्शनात्...तत्कारणकतद्विषयस्मरणदर्शनात् । 56 72 अथ विषयस्यापहारो बाधः, सोऽपि दुर्घटः, प्रतिभातत्वेन विषयस्यापहर्तुमशक्य त्वात् । न हि.बाधकज्ञानमित्थमुत्तिष्ठति-यत् प्रतिभातं तन्न प्रतिभातमिति । 56 73 अथ तदभावग्रहो बाधः...किं कस्य बाध्यं बाधकं वा । 56 74 (1) अथ फलापहारो बाधः, सोऽपि न सम्भवति...वदति बाधकः 156 (2) अर्थ हामादिफलापहारो बाधः...न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ॥56 75 तस्मान्न बाधो नाम कश्चित् ।...किमिति बाधितमुच्यते । 57-58 76 अपि च पूर्वस्मिन्प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययो बाधितुं युक्तः, न पूर्वो, न चैवं दृश्यते । 58 77 नन्वेवं बाधे निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विपरीतप्रत्यया ____अबाधिता एवासताम् । 58 78 नामी विपरीतप्रत्ययाः ।...तस्मात् कारणाभावादपि न विपरीतप्रत्ययास्ते । 58

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236