Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 195
________________ INDIAN LOGIC 40 ननु स्वानुभव एवात्रोपायः । तद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते । नीलसंवेदनत्वमेव चास्य यथार्थत्वं नान्यत् । 41 41 यद्येवं शुक्तिकायामपि रजतसंवेदने समानो न्यायः । न हि रजतसंवेदनादन्या यथार्थत्वसंवित्तिरिति । 41 42 ननु तत्र बाधकप्रत्ययोपनिपातेनायथार्थत्वमुपनीयते । तदसत्त्वे न तच्छका युक्तिमतीत्युक्तमेव । 41 43 सत्यमुक्तमयुक्तं तु ।... तेन मन्यामहे न निश्चितं तत्प्रामाण्यं संशयादेव व्यवहराम इति । 42 184 44 ननु संशयोऽपि तदा नानुभूयते ... किमननुभूयमान एवारोप्यते संशयः । 42 45 एकतरग्राह्यविषयोऽयं प्रत्ययः ... अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् । 42 46 उभाभ्यामपि रूपाभ्यामथ तस्यानुपग्रहः । सोऽयं संशय एव स्यादिति किं नः प्रकुप्यसि ॥42 47 यत्तु नानुभूयते संशय इति सत्यम् ।...सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यो संशयो न स्यात् ? 43 48 ननु प्रमाणभूते प्रत्यये जायमान एव तद्गतो विशेषः परिस्फुरतीति ... हि वयमनुपदिष्टं कृशमतयो जानीमः । 43 49 यदि तावत् स्पष्टता विशेषः... स तदानीं नावभासते इत्युक्तम् । 43-44 50 अपि च यदि तथाविधोऽपि विशेषः समस्ति... कथं विप्रलभ्येतेत्युक्तम् । 44 51 तेनैव व्यवहारस्य सिद्धत्वात् सर्वदेहिनाम् अतश्च संशयादेव व्यवहारं वितन्वताम् ॥44 52 न च सर्वथा संशयसमर्थनेऽस्माकमभिनिवेशः ।... तस्मात् स्वयं प्रामाण्यं गृह्यते इत्येष दुर्घटः पक्षः । 45 53 सम्यग्ज्ञानोत्पादकं कारकं धर्मि... मिथ्याज्ञानवत् । 46 54 यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते ...एकस्मात् कारकात् कार्यनिर्वृत्त्यभावात् । 47 55 ज्ञानं फलमेव, न प्रमाणमित्युक्तम् । न च फलात्मनस्तस्य स्वकार्यं किञ्चिदस्ति, यत्र सापेक्षत्वमनपेक्षत्वं वाऽस्य चिन्त्येत | 47 56 यदपि प्रामाण्यनिश्चये नैरपेक्ष्यमभ्यधायि... न तु तत्र नैरपेक्ष्यम् । 47 57 प्रवृत्तिसामर्थ्याधीनत्वात् तन्निश्चयस्य । 47 58 ननु क्षणिकत्वात् कालान्तरे ज्ञानमेव नास्ति... ज्ञानस्यातीतत्वात् । 48

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236