Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 193
________________ 182 INDIAN LOGIC References : The Válidity of Cognition - Intrinsic or Extrinsic pp. 109-135 1 किं विज्ञानानां प्रामाण्यमप्रामाण्यं चेति द्वयमपि स्वतः, उत उभयमपि परतः, आहो स्विदप्रमाण्यं स्वतः प्रामाण्यं तु परतः, उत स्वित् प्रामाण्यं स्वतः अप्रामाण्यं तु परत इति । 23 2 तत्र द्वयमपि स्वत इति तावदसांप्रतम्, प्रवृत्तस्य विसंवाददर्शनात् ।...अप्रामाण्यगृहीतौ वा तस्मिन् कस्मात् प्रवर्तते ।। 23 3 एतेन तृतीयोऽपि पक्षः प्रत्युक्तः ...स्वतो ह्यप्रामाण्ये निश्चिंते प्रवृत्तिर्न प्राप्नोतीति । 23 4 किञ्च अप्रामाण्यमुत्पत्तौ कारणदोषापेक्षम्, निश्चये च बाधकज्ञानापेक्षम् । तत् कथं स्वतो भवितुमर्हति । 23 5 परतस्तु प्रामाण्यं यथा नावकल्पते तथा विस्तरेणोच्यते । 23 . . 6 एवं चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपोऽपि भविष्यति । 23 7 अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम् ।...उदकाहरणे त्वस्य तदपेक्षा न विद्यते ।। 24-26 8 सा हि भवन्ती उत्पत्तौ वा स्यात् स्वकार्यकरणे वा प्रामाण्यनिश्चये वा । 24 9 उत्पत्तौ कारकस्वरूपमात्रापेक्षा तदतिरिक्ततद्गतगुणापेक्षा वा ? 24 10 कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम् ।...कारकातिरिक्ततदधिकरणगुणापेक्षणं __तु दुर्घटम् । 24 11 अप्रामाणिकत्वेन कारकगुणानामाकाशकुशेशयसदृशवपुषामपेक्षणीयत्वाभावात् । 24 । यथार्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् । 24 12 यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितं...तत्रायथार्थोपलब्धिस्तावद् दुष्टकारककार्यैव दृष्टा । 25 । अयथार्थोपलब्धौ...न गुणकल्पनायै प्रभवति । 25 13 नापि स्वकार्यकरणे किञ्चिदपेक्षते, अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् । अर्थप्रकाशनमेव च प्रमाणकार्यम् । 26 14 नापि प्रामाण्यनिश्चये किञ्चिदपेक्षते, अपेक्षणीयाभावात् । 27 . 15 तथा ह्यस्य कारणगुणज्ञानाद् वा प्रामाण्यनिश्चयो भवेद् बाधकाभावज्ञानाद् वा संवादाद् वा ? 27 16 न तावत् कारणगुणज्ञानात्...प्रामाण्यनिश्चयात् प्रवृत्तिरिति । 27-28 17 नापि बाधकाभावपरिच्छेदात् प्रामाण्यनिश्चयः ।...सर्वदा तदभावस्तु नासर्वज्ञस्य गोचरः । 28 18 अथ संवादात् प्रामाण्यनिश्चय उच्यते...कश्चार्थक्रियाज्ञानस्य पूर्वस्माद्विशेषो यदेतदायत्तस्तस्य प्रामाण्याधिगमः । 29

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236