Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

View full book text
Previous | Next

Page 192
________________ REFERENCES 181 13 शब्दस्य खलु प्रश्यामो नानुमानाद्विभिन्नताम् । ...न विलक्षणतामानं किञ्चिदन्यत्व कारणम् ॥ 6-7 14 अपि च...आप्तवादाविसंवादसामान्यादनुमानताम् । 7 15 किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते । न बाह्ये व्यभिचारित्वात् तस्यां चैतस्य लिङ्गता ॥ 7 16 द्विविधः शब्दः-पदात्मा वाक्यात्मा चेति ।...धर्मविशिष्टो धर्मी साध्य इति । 8-9 17 ननु यथा अग्निमानयं धूमः ...तस्मात् त्रिधाऽपि न शब्दस्य पक्षत्वम् । 10-11 18 सामग्रीभेदः खल्वपि-पक्षधर्मान्वयादिरूपसापेक्षमनुमानं व्याख्यातम्, शब्दे तु न तानि सन्ति रूपाणि । 12 19 नन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्यते एवान्वयव्यतिरेको, यथोक्तम् ‘यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ' इति । 13 20 सत्यमेतत्...अन्यश्च शब्दार्थयोः समयांपरनामा वाच्यवाचकभावः प्रतीत्यङ्गम् । 13 21 यत् पुनरभिहितम्...नानुमायां त्रिलक्षणः ॥ इति । 14 22 एतेन विवक्षाविषयत्वमपि प्रत्युक्तम्...त्वविदिते नैषा तदर्थे भवेत् ॥ 15 23 न हि बाह्येऽर्थे शब्दाः प्रतीतिमादधति ।...स्वभाव एव शब्दानामर्थासं स्पर्शित्वंम् । 17 24 चक्षुरादीनामप्यलीक...न तु स्वमहिम्नैव । 18 25 इहापि पुरुषदोषाणामेष महिमा, न शब्दानामिति चेत्... विकल्पाधीनत्वाच्छब्दानामेवेदं . रूपं यदर्थासंस्पर्शित्वं नामेति । 18 26 भवेदेवं यदि न कदाचिदपि यथार्थ शब्दः प्रत्ययमुपजनयेत्...गुणवतामे वंविधवाक्योच्चारणचापलाभावात् । 19 27 नन्वाप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकः ...अतः पुरुषदोषान्वयानुविधानात् पुरुषदोषकृत एव शब्दाद् विप्लवः, न स्वरूपनिबन्धनः । 20 28 ननु पुरुषदोषास्तत्र किं कुर्युः ?...नैकान्ततः शब्दस्यार्थासंस्पर्शित्वमेव स्वभावः । 20-21 29 युक्तं चैतदेव यद् दीपवत् प्रकाशत्वमात्रमेव शब्दस्य स्वरूपम्...शब्दे तु व्युत्पत्त्यपेक्षमिति | 21 30 प्रमाणत्वं तु शब्दस्य...न स्वातन्त्र्येण परीक्षणम्, अपि तु तदर्थमेव, समान मार्गत्वात् । 22

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236