Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 194
________________ REFERENCES 183 19 अर्थक्रियाज्ञानत्वमेव विशेष इति चेत्...किञ्च चरमधातुविसर्गोऽपि स्वप्ने सीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः । 29-30 20 तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात्...नक्षत्रपरीक्षावदफल एवेत्युक्तम् । 30-31 21 तत्रैतत्स्याद् द्विविधा हि प्रवृत्तिः ...न सर्वात्मना वैयर्थ्यमिति । 31 22 विषमोऽयं दृष्टान्तः ...नायं परिहतिक्रमः । 31-32 23 किलातिविकसितकुसुममकरन्दपानमुदितमधुकरकुले...प्रामाण्यनिश्चयः । 32 24 तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्यदर्शनम् । एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ॥ 33 25 तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः ...अतः प्रामाण्यनिश्चयेऽपि न किञ्चिदपेक्षते प्रमाणम् । 33 26 ततश्चोत्पत्तौ स्वकार्यकरणे स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहितत्वात् ___ स्वतःप्रामाण्यमिति सिद्धम् । 33 .. 27 अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात् स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात् उभयत्रापि परत इत्युक्तमेव । 33 28 तस्मात् पक्षत्रयस्यानुपपत्तेश्चतुर्थ एवायं पक्षः श्रेयान्-प्रामाण्यं स्वतः, अप्रामाण्यं परत इति । 33 29 ननु चोत्पत्तिवेलाया...अतश्च परतो द्वयम् ॥ 34 . 30 तदेतदचतुरस्रम् ।...अप्रामाण्ये चावश्यंभावी अपवादः । 34 31 कश्चिदुत्पन्न एवेह स्वसंवेद्योऽस्ति संशयः ।...हठादुत्पद्यमानस्तु हिनस्ति सकलाः क्रियाः । 36 ... 32 यत्रापि क्वचिद् बाधकप्रत्यये संशयो जायते तत्रापि तृतीयज्ञानापेक्षणान्नान वस्थां 1...स्वतःप्रामाण्यमनुते ।36 .. 33 तदेवं सर्वप्रामाणानां स्वतः प्रामाण्ये सिद्धे...इति निरपवादं वेदप्रामाण्यम् । 37 34 अत्राभिधीयते...तत्र परत एव वेदस्य प्रामाण्यमिति वक्ष्यामः । 38 35 स्वतःप्रमाण्यमिति कोऽर्थः ?...अप्रामाणिकत्वात् । 39 36 यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं...प्रामाण्यपरिच्छेदे तु किं तत्प्रमाणमिति _ चिन्त्यताम् । 39 37 प्रत्यक्षमनुमानं वा ? प्रमाणान्तराणामनाशङ्कनीयत्वात् । 39 38 न तावत् स्वप्रामाण्यपरिच्छेदे तत्प्रत्यक्षं प्रमाणं...तस्मान्न प्रत्यक्षस्यैष विषयः । 40 39 अनुमानेनापि कस्य प्रामाण्यं निश्चीयते ज्ञानस्य फलस्य वेति पूर्ववत् वाच्यम् ।...फलगतयाथार्थ्यपरिच्छेदोपायाभावादित्युक्तम् । 40

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236