Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 186
________________ REFERENCES . 175 9 तथा च प्रयत्नान्तरीयकत्वेनानित्यत्वं साध्यते तद्वदनित्यत्वेनापि तत् साध्येत । ...भेद उक्तः स हीयेत । 113 10 ननु चान्यः सम्बन्धः, अन्यश्च प्रतिबन्धः ।...तथा धूमस्याग्नौ प्रतिबन्धो न त्वग्नेधूमे । 114 11 एवमुच्यमाने नियम एवाङ्गीकृतो भवेत्, न तादात्म्यम् ।...इति कथमभेदः ? 114 12 धूमाग्न्योस्तु कार्यकारणयोर्भेदात्...नान्तरावस्थातुं शक्यते । 114 13 यश्चायम् अनित्यः शब्दः ...कथं साध्यसाधनयोरव्यतिरेकः ? 114 14 विनाशयोगे ह्यनित्यत्वे...एवं च सत्तैव साध्यं साधनं चेति सिद्धं स्वभाव हेतुत्वम् । 115 15 एवं ह्युच्यमाने शब्दः ...शब्दः कृतकत्वादिति । 116 16 कार्यहेतुरपि न सम्भवति । ...अवास्तवत्वादेव नास्ति कार्यकारणभावः । 118 17 यदि धूमः कार्यत्वात् ...तदन्वयव्यतिरेकानुविधायिप्रभवत्वात् । 118 18 अथ सर्वात्मनाऽपि तत्कार्यत्वे...सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥ 118 19 ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव...चेति लैङ्गिकम् इति । 119 20 न, साहचर्योपलक्षणार्थत्वात् । ...अपि तु नित्यसाहचर्यान्नियमादेवेति । 119 21 अन्येषामपि हेतूनां...स्वमत्या तत्समर्थनम् । 119-120 22 यत्त्वभ्यधीयत परैः किमधीनमस्य तत्साहचर्यमिति...तुल्योऽनुयोग इति किं विफलैः प्रलापैः ।। 120 References : Vindicating the Possibility of Inference pp. 77-85 1 तथा चाहुः-प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभः । ...अगौणलक्षणत्वाभावादनुमानमप्रमाणम् । 124 2 विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ 124 3 साहचर्ये च सम्बन्धे विस्रम्भ इति मुग्धता ।... किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ॥ 125-126 4 सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं हि न सामान्यं नाम किञ्चन विद्यते ॥ 126 5 भूयोदर्शनगम्याऽपि न व्याप्तिरवकल्पते ।... अनग्नौ तु स नास्तीति न भूयोदर्शनाद् गतिः ॥ 126 6 न चापि दृष्टिमात्रेण गमकाः सहचारिणः ।... तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥ 126

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236