Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 185
________________ 174 : INDIAN LOGIC 14 व्यतिरेकोऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजःपरमाणुभ्यः । ___...येन यत्नतः तत्सिद्धये यतेत । 105 15 अग्निरेव विपक्ष इति चेन्मैवम्, न हि पक्ष एव विपक्षो भवितुमर्हति ।105 16 ननु वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव । साध्यधर्माऽधिकरणभूतश्चेत् - सोऽर्थः तत्सपक्ष एव; विपर्यये तु न विपक्षतामतिवर्तते । 106 17 अद्विरूपत्वेऽपि वस्तूनां निसर्गविषयीकृतोऽर्थः कश्चित् पक्ष एषितव्यः । तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् ।107 . . . . 18 तदस्य पक्षस्य सतो विपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत ।...तस्मात् पक्षेण व्यभिचारचोदनम् अनुचितम् । 107 19 यत्पुनरभिहितम् अनिराकृतपक्षवृत्तित्वमस्य नास्तीति तत् सत्यम्...न तु हेतुरसिद्धोऽयं ___ ज्वलने वृत्तिसंभवात् । 108 20 न तु हेतुरसिद्धोऽयं ज्वलने वृत्तिसंभवात् । 108 21 यत्त्वबाधितता ज्ञातुं शक्या नेति विकल्पितम् । पक्षस्यापि महाभाग ! कथं तां प्रतिपत्स्यते ॥108 22 प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते । । नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥108 . References : The Problem of Invariable Concomitance pp. 69-77 1 कोऽयं नियमो नाम ? व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः ।111 2 पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता वरं, न सूक्ष्मदृष्टिभिरुत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः ||112 3 आह-नैतावत्येव विरन्तुमुचितम्। तस्य तदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः । 111 4 तच्च तादात्म्यतदुत्पत्तिरूपमिक्षितवन्तो भिक्षवः ।...एवं हि द्विविधं प्रतिबन्धमनुमेयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् पादप्रसारिका सैवेति । 111 5 तादात्म्ये तावद् गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपादः।...इति किमनुमानेन ? 112 6 विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत्...का कथा वृक्षेतरसमारोपस्य । 112 7 अपि च वृक्षत्वग्रहणे सति...न तु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः। 112 8 किञ्च साध्यसाधनयोरव्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेन शिंशपात्वमनुमीयेत तादात्म्याविशेषात् । 112-113

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236