Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 178
________________ REFERENCES 39 अत्र शाक्या श्चोदयन्ति - न 'ज्ञान' पदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो वा, सुखादीनामपि ज्ञानस्वभावत्वात् ।... तदुक्तम्तदतदूपिणो भावाः तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानामिन्नहेतुजम् ॥ [ प्रमाणवार्तिक ] तस्माद् ज्ञानरूपाः सुखादयः, तदभिन्नहेतुजत्वादिति । 23 40 तदिदमनुपपन्नम्, प्रत्यक्षविरुद्धत्वाद्धेतोः |... कथमभेदे अनुमानं क्रमते । 24 41 अत एव इदमपि न वचनीयं... न सुखं दुःखं वा । 24 42 यस्तु सुखज्ञानं... विपर्ययज्ञानमितिवत् । 24 43 तत्रैतत् स्यात्... न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति । 25 44 नन्वस्य प्रकाशत्वामभ्युपगमे... सुखं नोत्पन्नमिति । 25-26 45 किञ्च किमेकमेव ज्ञानं... ... तस्मान्न बोधरूपाः सुखादयः । 26 167 46 अभिन्नहेतुजत्वादिति चायमसिद्धो हेतु: ।... भिन्नत्वात् । 26 47 अपि च ज्ञानमिच्छन्ति... ज्ञानान्तरपूर्वकं भवतीति वक्ष्यामः । 27-28 48 व्यभिचाराव्यभिचारौ हि ज्ञानस्य धर्मों, न सुखादेः ।... किं 'ज्ञान' ग्रहणेन ? 29 49 नैतदेवम्, सुखस्यापि सव्यभिचारस्य दृष्टत्वात् । 29 50. किं पुनः सुखं व्यभिचारवद् दृष्टम् ? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसम्भवं सुखं तद् व्यभिचारि । 29 51 ननु सुखस्य कोदृशो व्यभिचारः ?...तथाविधं सुखमपि व्यभिचारि भवत्येव । 29-30 52 अपर आह-किमनेन डिम्भकलहेन ?... असम्भवादिति । 31 53 तदेवं सिद्धेऽपि... युक्तं 'ज्ञान' पदम् । 31-32 54 इत्याचार्यमतानीह दर्शितानि यथागमम् । यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥ 56 55 नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः | 53 56 तत्र तावत् कर्मणि कृत्ये कृते 'व्यपदेश्य' शब्दः यथार्थतरो भवति । 53 57 तत्र वृद्धनैयायिकास्तावदाचक्षते... व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदिति 'अव्यपदेश्य' ग्रहणम् । 32 58 तदिदमनुपपन्नम् । न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति ।... तस्मादपव्याख्यानमेतदिति । 33 59 ननु तत्र चोदितम् न तादृशं ज्ञानमप्रमाणं, न पञ्चमं प्रमाणमिति ... पञ्चमप्रमाणप्रसङ्ग इति । 54-55 60 व्यवच्छेद्यान्तरम् 'अव्यपदेश्य' पदस्य वर्णयांचक्रुराचार्याः ।... उभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते । तद् 'अव्यपदेश्य' पदेन व्युदस्यते । 33

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236