Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 176
________________ REFERENCES 165 REFERENCES CHAPTER ONE All references are to Nyāyamañjarī (Dvitīya Ahnika), Ļ. D. Series No. 67, L. D. Institute of Indology, Ahmedabad-9 References : On the Nyayasutra Definition of Perception pp. 3-42 1 अत्र चोदयन्ति । इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशिष्यते सामग्री वा फलं वा । 1 (Page No) 2 तत्र स्वरूपविशेषणपक्षे...प्रमाणत्वं प्राप्नोति फलस्याविशेषितत्वात् । 2 3 नापि सामग्रीविशेषणपक्षः ।...क्लिष्टकल्पना । 2 4 फलविशेषणपक्षोऽपि न सङ्गच्छते।...कथमैकाधिकरण्यम् । 3 5 अत्रोच्यते । स्वरूपसामग्रीविशेषणपक्षौ तावद् यथोक्तदोषोपहतत्वाद् नाभ्युप गम्यते । फलविशेषणपक्षमेव संमन्यामहे ।...यत एवंविधविशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत् प्रत्यक्षमिति सूत्रार्थः । 3. 6 ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते ?...फलकरणयोश्च . स्वरूपभेदस्य सिद्धत्वात् । 3 . . 7 प्रमाणतायां सामग्र्यास्तज्ज्ञानं फलमिष्यते । . तस्य प्रमाणभावे तु फलं हानादिबुद्धयः ॥ 3 8 ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात् कथम्... नावशिष्यते इति कथमस्य तत्फलंत्वमिति । 4. 9 The first party view : अत्र आचार्यास्तावदाचक्षते...जनयत् प्रत्यक्षं प्रमाणं भवंति । 4-5 Who were Acaryas ? Cakradhara in his Nyāyamañjarīgranthibhanga [L. D. Series p. 44) writes : इह च सर्वत्र 'आचार्य' शब्देन उद्योतकरविवृतिकृतो रुचिकारप्रभृतयो विवक्षिताः । The second party view : व्याख्यातारस्तु ब्रुवते । नायमिदृशो ज्ञानानां क्रमः ।...किमसम्वेद्यमानज्ञानकन्थाकल्पनेनेति । 5-6 About Vyakhyatrs Cakradhara (p. 44) says : 'व्याख्यातृ'शब्देन च भाष्यविवरणकृतः प्रवरप्रभृतयः इति । 10 ननु परामर्शज्ञानमनुभूयते एव, न तु कल्प्यते, ... 'अयमग्निमान्' इति । 6 - 11 लिङ्गज्ञानं च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते ।...वक्तुं युक्तेति । 7

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236