Book Title: Indian Logic Part 02
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 180
________________ REFERENCES 89 प्रत्यक्षमेव तद् ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वात्, अव्यपदेश्यमशाब्दमित्यर्थः । 55 169 95 ननु मरीचिषु... मरौ सलिलवेदनम् ॥ 57 96 अर्थोऽपि जनकस्तस्य विद्यते नासतः प्रथा । 90 शब्दानुस्मृतिजत्वेऽपि न शाब्दं ज्ञानमीदृशम् । शब्दस्मृतिः सहायः स्यादिन्द्रियस्य प्रदीपवत् ॥ 55 91 नन्वेवं सविकल्पस्य...तथात्वे का विचारणा ? | 55-56 92 ‘अव्यभिचारि' ग्रहणं... पदेन व्यवच्छिद्यते, न तत् प्रत्यक्षमिति । 56 93 तत्र च निर्विकल्पकमपि... नैवेन्द्रियार्थजन्यत्वं जहतीत्युपपादितम् । 56-57 94 तस्मात् सविकल्पकमविकल्पकं वा यदतस्मिंस्तदिति ज्ञानमुत्पद्यते तद् व्यभिचारि । 57 तदालम्बनचिन्तां तु त्रिधाऽऽचार्याः प्रचक्रिरे ।। 57-58 97 कैश्चिदालम्बनं... तोयरूपेणावभासन्ते | 58 - 98 अन्ये त्वालम्बनं प्राहुः... सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढमिहालम्बनीभवति । 58 99 अन्यदालम्बनं चान्यत् प्रतिभांतीति केचन । आलम्बनं दीधितयस्तोयं च प्रतिभासते || 59 100 तदिदं पत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते । 59 101 तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकानुविधायिनां विभ्रमाणां... अन्तिकवर्तिनीम् ॥ 59 102 नन्वेवंप्रायेषु निरालम्बनेषु विभ्रमेषु... धातूनां विकृतिः क्वचित् । 60 103 दूरात् स्थाणुपुरुषसाधारणं... 'व्यवसायात्मक' ग्रहणम् । 61 104 ननु मामसत्वात् संशयज्ञानस्य... को नामाचक्षीत ? 61-62 105 नन्वतस्मिंस्तदिति ज्ञानं..... विपर्यय एवेति । 62 106 नैतदेवम् स्वरूपभेदात् कारणभेदाच्च । एकमेव... प्रत्यात्मसंवेद्यः । 62 107 ननु संशयविपर्यययोरपि... शब्दानुवे धजातमपि प्रत्यक्षमुपपादितम् । 63 108 ननु भवतु प्रवरपक्षः प्रतिक्षिप्तः । ... निमीलितचक्षुषस्तदनुत्पादात् । 64 109 लक्ष्यपदं तु ‘प्रत्यक्षम् '... इत्यादिव्यवहारदर्शनात् । 65 References : On the Buddhist Definition of Perception pp. 42-53 1 यत्तावत् कल्पनापोढमभ्रान्तमिति लक्षणम् । प्रत्यक्षस्य जगौ भिक्षुस्तदत्यन्तमसाम्प्रतम् ॥ 66

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236