Book Title: Indian Antiquary Vol 05
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 258
________________ 210 THE INDIAN ANTIQUARY. [JULY, 1876. • रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपात्यिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानंदनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्कण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरररांसपीठो व्यूढगुरुमनोमहाभारः सर्व्वविद्यापरापरविभागा * 11 धिगमविमलमतिरपि सर्वृतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रालोकागाधगांभीर्य्यहृदयोपि सुचरितातिशय सुव्यक्तपरमक 10 संपदुपसेवानिरूढधर्मादित्यद्वितीय तहृदयः प्रख्यातपौरुषास्त्र कौशला 12 ल्याणस्वभावःखिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्त्तिर्द्धर्मानुपरोधोज्वलतरिकृतास्थासुख15 नामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः स्वयमुपेद्रगुरुणेव गुरुणायादरवता समभिलषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परम14 भद्र इव धुर्य्यस्तदाज्ञासंपादनैकरस तयैवोद्वहन्खेट सुखरतिभ्यामनायासित सत्वसंपत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपी15ठोपि परावज्ञाभिमानरसानालिगितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुप्णसंहतिः प्रसभविघटितसकलकलिविलसितगतिनीचजनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्यु17 तिशयः गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राह प्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीवर ग्रहस्तस्य सुतस्तत्पादानुध्यातः 18 सर्व्वविद्यागमविहितनिखिलविद्वज्जनमन परितोषातिशय सत्वसंपदा त्यागौदार्येण च विगतानुसंधानासमाहितारातिपक्षमनोरथाक्षिभंग सम्यग्रुप19 लक्षिताने कशाखा कलालोकचरितगव्हरविबाधोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रंयविनयशोभाविभूषणसमरशतजयपताकाहरणप्रत्यलोदय20 बाहुदण्डविध्वंसनखिलप्रतिपक्षद पौदय स्वधनुः प्रभावपरिपूतास्त्र कशलाभिमानसकलनृपतिमण्डलाभिनंदितशासनः परममाहेश्वरः श्रीधरसेन2। स्तस्यानुजस्तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्व्वनरपतिरतिदुःसाधानामपि साधयिता विषयामूर्त्तिमनिव पुरुषकारः परिवृद्धगुणानुरागनिईरचितवृ 2. त्तिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निव्यतिहेतुरकलंक: कुमुदनाथ : प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशि25 सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजकानुबन्धमागमपरिपूर्णां विदधानः सन्धिविग्रहसमासनिश्वयनिपुणः स्थानेनुरूपमादेशं ददगुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यशालातुरीयसूत्रयोरुभयोरपि विष्णतः प्रकृष्टविक्रमपि करुणामृदुहृदयः श्रुतवान्यप्यगर्वृितः कान्तोपि प्रशमी स्थिर सौहृदय्योपि निरसिता दोषवतामुदयसमयसमुपजनितजनतानुरागपरिपिहितभुवनसमत्थितप्रथितबाला 16 24 25 दपदयः - कौशला'. L. 21, read मूर्तिमानिव निर्भरचिच: L. 22, read तिभिर्म° त्रिवृति:- दिगन्तरालः; राशि:- L. 23, read सततोदित: प्रयोजना परिपूर्ण L. 24, road निष्णातः L. 25, read. वान * L. 10, read द्युतिभासुरतरांस L. 13, read तरीकृ । विध्वंसितनिखिलं ता. L. 13 read सुपेन्द्र ("). L. 15 read लिंगित: L. 16, read गतिनच L. 18, read विद्याधिगम with other plates, षातिशयः क्षभंग: L. 19, read विभागोषि; "प्रश्रय; विभूषणः. L. 20, read परिभूता;

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438