Book Title: Indian Antiquary Vol 05
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 261
________________ JULY, 1876.] GRANTS FROM VALABHE. 211 व राज्यनियमप्यन्त्या कृतपान भिवावलंबमान शरद ४० दित्यद्वितीपनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिकषणजनित किणलांछनललाटचन्द्रशकल: शिभुभा27 वएव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुतविशेषप्रदानसलिलक्षालिताग्रहस्तारविंदः कन्याया इव मृदुकरग्रहणादमदीकृता 28 नन्दविधि सुधरायाः कामुके धनुर्वेद इव सभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमांग धृतचूडा29 रलायमानसाशनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर सेनः Plate II. , तत्पितामहभ्रातृश्रीशोलादित्यस्य साईपाणरिख गलन्मनो भक्तिबन्धुरावयवकल्पितप्रातरंतिधवलया दुरं तत्पादारविन्दप्रवित्तया नखमणिरुचा मन्दाकिन्येव नियममलितोत्तमांग देशस्यागस्यस्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलयेन मण्डितककुभा नभसि यामिनीपतर्विदलिताखण्डपरिवेषमण्डलस्य । पयोदश्यामशिखरचूचुकरचिरसह्यविन्ध्यस्खनयुगाया क्षितेः पत्युः श्रीदेरमटस्यांगजः क्षितिपसं हतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमा- . • लामिव राज्यत्रियमर्पयन्त्याः कृतपरियहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डला - अमिवावलंबमान शरदि प्रसभमाकृष्टशिलीमुखबाणासनापादितप्रसाधनाना परभुवां विधिवदाचिरितकरग्रहणः पूर्वमेव विविधवर्णोजुलेन श्रुतातिशयेनोद्वासित . श्रवणपुनपुनःपुनरुक्तेनैव रत्नालंकारेणालकृतश्रोत्र: • परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसनवशैवलांकुरमिवा ग्रपाणिमुदहन्धृतविशालरत्नवलयजलधिवेलातटाय। मानभुजपरिश्वतविश्वभरः परममाहेश्वरः श्रीधवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्यष्टिरतिरुचिर.. तरचरितगतिगरिमपरिकलितप्तकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृताप्रणतसमस्तसामन्तच क्रचूडामणिमधूखस्थायितचरणकमलयुगलः प्रोदामोदारदोईण्डदलितद्विषतर्गदर्प प्रसप्पत्पटीयप्रतापप्लोषिताशेषशत्रुवंशः प्रणयिपक्षनिक्षिप्तलक्ष्मीका प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिह10 तबालक्रीडोनधःकृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनंगीकृतजलशय्योपूर्वपुरुषोत्तमः साक्षा दर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यु11 ोपतिभिस्तृष्णालवलुब्धैर्यान्यपहतानि देवब्रह्मदेयानि तेषामप्यतीसरलमनःप्रसरमुत्सङ्कलनानुमोद नाभ्यां परिमुदितविभुवनाभिनंदितोच्छ्रितोत्कृष्ट1 धवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरुप्रति यथार्हमनवरतप्रवर्तितमहोद्रंगादिदानव्यसनानुप ___ जातसंतोषोपात्तोदारकीर्तिपंक्तिपरंपरा जलन श्रुतातिशयेनोबासि + L. 7, read विशेषः मन्दीकृता. L. 38, read वसुंधरायाः | read लंबमान:. L. 5, 'दाचरित श्रवणयुगलः पुनःपुनरु कार्मुके-संभाविता; चूडा. L.29, rend शासन: लंकृत . L.G, read 'विलसनव. L7. read परिष्वक. * L. 1, read शाईपारिवाइजन्मनों; प्रणतेरतिध: L., L.8, read वशीकृतम. L. 2, read दर्पः प्रसर्प;. L. 11, read गस्थस्येव - L., read रुचिर युगायाः. .. ! read तृणलवलुन्धैर्यान्य'. Line 12, rend गुरून्पति.

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438