Book Title: History of Canonical Literature of Jainas
Author(s): Hiralal R Kapadia, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 66
________________ CLASSIFICATIONS OF THE AGAMAS 49 may take regarding their authorship. As for Dasaveyaliya there is no difference of opinion pertaining to its authorship so far as the text embodying the first 10 ajjhayanas is concerned. This is of course the work of Sejjambhava (Sk. Śayyambhava) Sūri who was born in Vira Samvat 36 and who died in Vira Samvat 98. The probable date of this composition is Vīra Samvat 72. The question of the authorship of the two Cūliyās viz. Raïvakkā and Vivittacaria may be here taken up. Haribhadra Sūri is silent about the authorship of the 1st Culiya while as regards the 2nd he says that according to the vṛddhavāda, some Āryā (a Jaina nun) brought it from Lord Sīmandharasvamin.1 Hemacandra Sūri, the well-known polygrapher observes in his Pariśistaparvan (IX, v. 83100)2 that Jyesthā, one of the sisters of Sthūlabhadra and a Jaina nun 1. “एवं च वृद्धवादः - कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । " In the very 1st verse of Vivittacaria of which the above lines form an explanation it is said that this Culiya is told by an omniscient being. The pertinent line is: "चूलिअं तु पवक्खामि सुअं केवलिभासियं" 2. ' ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यन्निजां कथाम् ||८३|| श्रीयकः सममस्माभिर्दीक्षामादत्त किन्त्वसौ । क्षुधावान् सर्वदा कर्तुं नैकभक्तमपि क्षमः ||८४॥ मयोक्तः पर्युषणायां प्रत्याख्याद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः ||८५|| त्वं प्रत्याख्याहि पूर्वार्धं पर्वेदमतिदुर्लभम् । इयान् कालः सुखं चैत्यपरिपाट्याऽपि यास्यति ॥८६॥ प्रत्यपादि तथैवासौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्थमित्यकार्षीत् तथैव सः ॥ ८७॥ प्रत्यासन्नाऽधुना रात्रिः सुखं सुप्तस्य यास्यति । तत् प्रत्याख्याह्यभक्तार्थमित्युक्तः सोऽकरोत् तथा ॥८८॥ ततो निशीथे सम्प्राप्ते स्मरन् देवगुरूनसौ । क्षुत्पीडया प्रसरन्त्या विपद्य त्रिदिवं ययौ || ८९|| ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसङ्घस्य प्रायश्चित्ताय ढौकिता ||१०|| सोऽप्याख्यद् व्यधायीदं भवत्या शुभभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किश्चिदस्ति ते ॥ ९९ ॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेज्जिनः । ततो हृदयसंवित्तिर्जायते मम नान्यथा ।। ९२ ।। अत्रार्थे सकलः सङ्घः कायोत्सर्गमदादथ । एत्य शासनदेव्योक्तं ब्रूत कार्यं करोमि किम् ||१३|| सङ्घोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । साऽऽख्यन्निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ।। ९४ ।। सङ्घ तत्प्रतिपेदाने मां साऽनैषीज्जिनान्तिके । ततः सीमन्धरः स्वामी भगवान् वन्दितो मया ||९५|| 'भरता' दागतार्येयं निर्दोषे त्यवदज्जिनः । ततोऽहं छन्नसन्देहा देव्याऽऽनीता निजाश्रयम् ||१६|| श्रीसङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान् सीमन्धरस्वामी चत्वार्यध्ययनानि च ॥ ९७ ॥ भावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ||१८|| अप्येकया वाचनया मया तानि धृतानि च । उद्गीतानि च सङ्घाय तत् तथाऽऽख्यानपूर्वकम् ॥ ९९ ॥ आचाराङ्गस्य चूले द्वे आद्यमध्ययनद्वयम् । दशवैकालिकस्यान्यदथ सचेन योजितम् ॥१०० || " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322