Book Title: History of Canonical Literature of Jainas
Author(s): Hiralal R Kapadia, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 184
________________ THE EXTANT ĀGAMAS OF THE JAINAS 167 OHANIJJUTTI This work deals with caranasattari,1 karanasattari, padilehana etc. Bhadrabāhusvāmin is said to be the author of this Mülasutta. The extant work has some verses of its Bhāsa incorporated in it. The following lines occurring in Senaprasna (III, p. 80") show the relation of this Ohanijjutti with Avassayanijjutti and that of Pindanijjutti with Pindesaņāajjhayana. These lines are as under : "श्रीहीरविजयसूरिप्रसादितप्रश्नोत्तरसमुच्चयग्रन्थे च कश्चिद् भेदो दृश्यते तत् कथमिति प्रश्नः । अत्रोत्तरम् उक्तगाथायामोघनिर्युक्तेर्नियुक्तित्वेन आवश्यकनियुक्तयन्तर्भूतत्वान्न पृथग् विवक्षा, पिण्डनियुक्तेस्तु नियुक्तित्वेनैव पिण्डै षणाध्ययनसूत्रात् पृथग्विवक्षया; प्रश्नोत्तरसमुच्चये तु ओघनिर्युक्ते : छुटकपत्रलिखितानुसारेण विभिन्नविषयत्वात् पृथग् गणनं, पिण्डनिर्युक्तेस्तु पृथगविवक्षैव सर्वमवदातम् ।" PIŅDANIJJUTTI This is a work which throws light on pinda (alms). It enters into a detailed discussion as to which sort of food can be accepted by a Jaina monk and which rocks he should steer clear of, while on his way to procure alms. Its authorship is attributed to Bhadrabāhusvāmin. ___NANDI This work mainly indulges in the exposition of knowledge and its various classifications. It is partly in prose and partly in verse. मङ्गैकदेशोपजीवनेन श्रुतस्थविरैः कृतमिति विचारामृतसङ्ग्रहावश्यकवृत्त्याद्यनुसारेण ज्ञायते, तेन भद्रबाहुस्वामिनाऽऽवश्यकान्तर्भूतचतुर्विंशतिस्तवरचनमपरावश्यकरचनं च नियुक्तिरूपतया कृतमिति भावार्थः श्रीआचाराङ्गवृतौ तत्रैवाधिकारेऽस्तीति बोध्यम् ।" - p. 20a ___“षडावश्यकमूलसूत्राणि गणधरकृतान्यन्यकृतानि वेति प्रश्नः । अत्रोत्तरम्-षडावश्यकमूलसूत्राणि गणधरकृतानीति सम्भाव्यते, यतो वन्दारुवृत्तौ सिद्धाणं बुद्धाणमित्यस्याद्यस्तित्रो गाथा गणधरकृता इत्युक्तमस्ति, तथा पाक्षिकसूत्रे नमो तेसिं खमासमणाणमित्यत्र सर्वत्रालापके सामान्येनैवैककर्तृकत्वं दृश्यते, आवश्यकं मूलसूत्रं मूलसूत्राणि चागमः ततो गणधरकृतमित्यापन्नं, तथा सकलसिद्धान्तादिपुस्तकटिप्पासु षडावश्यकमूलसूत्राणि सुधर्मस्वामिकृतानि' इति लिखितमस्ति, तथा 'सामाइयमाइयाई एक्कारसअंगाई अहिजई' इत्याद्युक्तेश्चेति ज्ञेयम् ।" - p. 51 and p. 51b. 1 "वय ५ समणधम्मे १० संजम १७ वेयावच्चं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिगहाई ४ चरणमेयं ॥ २ ॥” – Ohanijjuttibhasa 2 "पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ य इंदियनिरोहो ४ । पडिलेहण २५ गुत्तिओ ३ अभिग्गहा ४ चेव करणं तु ॥ ३॥" --- Ibid. One may study the English Introduction (pp. 1-76) to Nandisuttam And Anuogaddāraim, Jaina Agama Series, Vol. 1, Mahavira Jaina Vidyalaya, Bombay, 1968 (Ed.) 4 The total number of verses in this Nandi comes to 90, and that of suttas to 59. 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322