________________
सिद्धहेम-सारांश संस्कृतच्याकरणम्
[ अष्टाध्यायी-क्रमः] प्रथमोऽध्यायः प्रथमः पादः
संज्ञा-प्रकरणम् १ अहम् १।१।१ २ सिद्धिः स्याद्वादात् १।१२ ३ लोकात् ११३ ४ औदन्ताः स्वराः १॥४ ५ एक-द्वि त्रिमात्रा हस्व-दीर्घ-प्लुताः १११५ ६ अनवर्णा नामी १।११६ ७ लूदन्ताः समानाः ११७ ८ ए ऐ ओ औ सन्ध्यक्षरम् १।१।८ ९ अं अः अनुस्वार-विसगौं १।११९ १० कादि य॑ञ्जनम् १।१।१० ११ अ-पञ्चमा-ऽन्तस्थो धुट् १।१।११ १२ पञ्चको वर्गः १११।१२ १३ आद्य-द्वितीय-श-प-सा अघोषाः १।११३ १४ अन्यो घोषवान् ।।१४।। १५ य-र-ल-वा अन्तस्थाः १।११५ १६ अं--- क- )( प-श-प-साः शिट् १।१।१६ १७ तुल्य-स्थाना-ऽऽस्य-प्रयत्नः स्वः १११११७ १८ स्यौजसमौशसू-टाभ्याम्भिस्-डेभ्याम्भ्यसू-ङसिभ्याम्
भ्यसू-ङसोसाम्-ड्योस्सुपां त्रयी त्रयी प्रथमादिः ॥१॥१८.