Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
EPIGRAPIJA INDICA
[Voz.. XXIX 37 पस्तथापु(प)रे [*] हिट्ट(हिंदू)ग्लेष(च्छ)महावीरा पायाताः संमुखं सुखात् ॥४७(४८)॥'
दिल्लीपतीयः स्वीयश्च देशपालः समावृतः । जयसिंहो विभाजाव' दिपा(क्पा)लर्मघ38 वावृतः ॥४८(४६)॥ तत:*: श्रीजयसिंहास्यः पूर्वोक्तंष्ट(ष्ठ)क्कुरैर्वृतः । गरीबदासाम्ना
स्वपुरोहितवरेण वा [१५०॥*] भी[]प्रधा(धा)नव श्येन युक्ते (क्तः) सुयोनितेज39 सा:(सा) [*] महाभाग्यो [महा* शौयो(यों) महोत्साहो महामताः(ना:) ॥४६(५१)।
हि(हिं)दूम्लेछ(च्छ)महावीरदेशनाथविशोभिग्नः(तः) । वमा(ग्राजमा? )ख्यसुरत्राणमणेर्दर्शनमातगो40 त् ॥५०(५२)॥ प्राजमाख्यभुस्वा(सुरत्रा)णो रणेंद्रस्यादरं भृशं । अकरोद्विनयोपेतस्(स्स)
_(स्ने)हमनु दर्शयन् ॥५१(५३)॥ एकादश गजी(जा)नश्वा(श्वा)श्चत्वारिंशन्मितान् 41 शुभान् । प्राजमाख्याय राने(ने) द्रोप(पं)यामास सुवर्पवान् ॥५२(५४)। प्राजमाख्यः सुरत्राण
एक मदल द्विप(एक मदालसं द्विपं?) । अष्टाविंशतिसंख्याश्वान्सहेमवस42 नत्रयोः ॥५३(५५)॥ पंचाशत्प्रमिता भूषा(षः) समूहं रानभूभुजेः(ज) । ददो(दो) महानंहमय'
मिलनं त्वनथोरभूत (त्) ॥५४(५६)॥ दलेलषां(खा) तदोवाच तुलतान श्रु43 णु प्रभो । अय(यं) वीरश्चंद्रसेनो राना झालशिरोमणिः ।[1५७॥*] रावः सव(बलसिहोयं
रत्नसीनामरावतः । चोडायत रणे (चं)डाः शफ्ता(क्ताः) शक्तावतास्तथो(था)
॥५५(५८)। प44 रमाराश्च राठोस(डा)स्तथा राणावतोत्तमा(माः) । रणे सि(सि)हाः पर्वतेषु मार्गमददुरुत्तमाः
॥५६(५६)॥ युयुधुर्म(में) महायोधा ज्ञातव्यं विज्ञतांव(बु)धे । दिल्लीशेन प45 रा ---- रानोक्त्या रक्षितुं धु(5)वं [॥६०॥*] प्राजमा(मो)प्युक्तवानेवं सत्यमेव न
संशय[:*] ॥(1) संतुष्टो जयसिंहा(हो)थ ददायाज्ञां कृतादतार(कृतादरः) ॥५७(६१)।
जे(ज)यसिहो महाभारयो वी46 [रः शिविरमागतः । अस्यासी भाग्य]तः शीघ्र(ध्र) मिलनं [गजतादरात्?] ॥५८(६२)॥
[पूर्णः] सर्ग इति प्रयोविंशतिनामा सर्गः ॥
Slab XXV; Canto XXIV [Metres : vv. 1-10, 16-27 Anushțubh ; v. 11 U pajāti; vv. 12-15, 33-36 Sārdülavikridita ; v. 28 Arya , v. 29 Upagili . 30-32 Giti.]
1 ॥ सिब() श्रीगणेशाय न्म(नमः) [u*] प्रेम्णा अमरसि(सि)हाख्यपौत्रयुक्तस्य धर्म(मि)णः ।
राणे(में)वराजसिंहस्य राजराजस्य संपदा ॥१॥ हेम्नो दश सहस्यो(हस्रो)द्यत्तो
1'The two sets of dandas and the ligure 47 appear above the line. . The reading of these four syllables is probably intended to be babhajan. . The sense is not clear here. . This third pada is too short by two syllables. • The absence of sandhi here is in tentional and is in favour of the metre.

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432