Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 320
________________ No. 25] AJMER STONE INSCRIPTION 181 7 pi va(ba)bhữva yaḥ stri bhagn-ārjuno=py=skrita yo hitam=Arjunasya | yaḥ [@]sha-bhoga vihita-sthitir-apy-abosha-bhög-opabhöga-kfid=avatv-akhilarh sa Saurih || 9 || Vaktram nâbhi-sarõja-chāru-hasitam yā pāmchajany-õjva(jjva)la-jyotsnam kaustubha-ratna-sõnam= adharam kesän-vapur-mēchakan ba[stam sā]mrga? 8 dhanur-lata-kutilatimh dhatta-nukarttum bhruvõrdvamdvarh Dänava-südanasya dayi[t]. dēvi briyo võrgtu să || 10 | Virochan-ēmdivaramitra-lõchanām saroja-hastar kanak-ova(jva)l-ām ukām(kām) vi(bi)bharti Lakshmim=iva yaḥ prabhus-tanum sa Vasudevo duritāni hamtu vaḥ || 11 | Udvarttana-pratinipäta-[vasā)- ' 9 t-payodhau dvēdhā-vidirnna-salilē jala-sāyin, ya) | svasy=aiva mürtti[r=a)pară hata yoga-nidram=ālõkito vijayatē sa Murari-minaḥ || 12 | Yasya trasadbhir-avanidhara-tādanēbhyo yād8-ganair=udara-păda-tale nilinaiḥ | piyūsha-mamthana-vipan=niratiryat-av dhau(bdhau) Kūrm-atma10 kaḥ sa Harir=astu vibhūtayė vaḥ || 13 || Sūry-ādhishthita-dakshiņ-ākshi-kira(nai]h samvartta vāty-olvanaih sambösham mukha-mărutais-cha sutarām ēk-ārņnavē gachchhati prithvirh phēna-krit-aspadām-iva dadhad-damshtr-ambu-liptām Hariḥ kol-ātmā vitaratv-a-pürnna salila-krida-spriho vaḥ sivam(vam) || 14[|*] 11 Vishpörddhirayatah sada-kavaohita-skamdhăm npisimh-arddhatām dāyāsub [ka]rapatra yamtra-nibitah basvatusukham vo nakhāḥ | yair-vakshah-khanati Hiranyakasi(6)pordēvēna datta-Sriyam utkhatah su-chir-õtthito hridi mahan-duhkha-drumo näkinäm(nam) || 15 || Yãohñām chētasi matsarād=vi12 rahitasy=ēva Sriya vi(bi)bhrataḥ pratyamgam laghutāṁ cha Vāmana-harëḥ pāda-dvaya pātu vah hastinām vividh-äyudha-pramathit-āmartya-dvishamirshayā nūnan yēna rasätalam pragamito vikramya Vairochanaḥ || 16 || Tri-bhuvana-guru-sishyas=chāpa-vēdē manishi nisita-parasu-lūn-asēsha-ra13 janya-vaṁśaḥ | jayati muni-sama-jyā-rajyad-ātmā Sahasrārjuna-bhu[ja]-[vana]-sham(kham)d āmgāra-ksij-Jamadagnyaḥ || 17 || Mayy=āsva(sva)sya tay-ēdam-arpitam=iti prahv-ā(bhv-a)tmană Janaki-chūdā-ratnam-upāhitam charaṇayor=mūlē Marut-sūnuna grihnan-88 pranayam sa-sāmdra-karuņam s-āvșitti 88-pratyayam | 14 s-õtsäham sa-va(ba)hu-trapam vijayatē dēvē Daśāsy-āṁta-kpit | 18 || Sr[ävairudhā]tu ras-āktamudyad-upal-asang-assig-āśamkayā hā kim jātam=iti pramsijya paritaḥ svesv-ottariy-amchalaih | yam rõm-amchitam=a-kshat-āmgam api cha vyālökya gõpyo muda valgamti sma sa-hēlam=uddhfi-| 15 ta-girih Krishnaḥ sa pushṇātu vaḥ || 19 || Vēda-kriy-āmvu(bu)-rahitam [ka][runa*)-trin-augha chchhann-änanam Sugata-darsana nimnakūpam(pam) pātāya yah kali-yug-aika-suhsichchakära lõkasya Vu(Bu)ddha iti rakshatu vaḥ sa Vishnuḥ || 20 || Tärksh-aröhana-niḥsprihasya turagēn=ódhas[y]a (va(ba)rha]m=vi(rham vi)16 nā kālo yasya karē sthitaḥ kali-samuchchhēdam karishyaty-asih [l go-samyukta-vpishăm (sham) vidhäsyati kritam spishtvå praksishtań yugam Mléchchhänām avasina-krit-88 bhagavin-Kalki Harih pätu váh || 21 | Subh-ākhyānam ghör-āhava-ghatita-bhimam sakunini pradhänēn=āpētam vijayi-bhuja- | 1 Bettor road barnga. · The danda is unnecessary. The two dandas are superfluous.

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432