Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 321
________________ 182 EPIGRAPHIA INDICA (VOL. XXIX 17 nihpf(nishpi)dita-vrisham(sham) | kram-õdgachchhad-Gamgā-prithuka-mahaniyam Mura ripõh sva-rupan sampattyai bhavatu bhavatām Bharatam-iva | 22 || Pätu võ daityapatibhir=maha-sēnair=8-piditaḥ | Harir=Indra-Hara-Vra(Bra)hma-Mahāsēnair=ap=iditaḥ || 23 || Vishņõh pūrita-[pāmcha]janya-kuhara18 prodbhūta-mamdr-ārąvais-talp-abi-svasit-ānilaiḥ prachalatām [na]bhi-sarājē gatē t ra stēn=Āvja(bja)bhuvā tritiya-savanēn=āmnaya-pathē kritē prāg-udvudbuddha-payodhija-dhfita-pado bhūtyai pravõ(bo)dho=stu vah | 24 || Padmā-yuktaḥ sa-padmő-pi vpishah äpi vpish[āya) yaḥ | hat-arir=ari19 sampanno=py-astu vah śrēyasē Harih | 25 | Sěyitah sura-ga[ņai]h sa-suparnnasuchhāyay= ati-ghanayā ramaniyah sthāsnutām dadhad=alamkrita-kāmaḥ kalpa-vriksha iva pātu Harirevah | 26 || A-bhāroyar nūnam yadi janita-khodo-si tad=a[mu]m [tya)ja tvad vibrártyai kshanam=a-1' 20 pi vahāmo vayam=ami(m=imam) | Harir=jāt-āścbaryaiḥ krita-nuti[bhir=ā]rttaiḥ pramuditaire hasann-ukto gõpair=iti jayati chitran=giri-varam(ram) || 27 || Anäratam yo danujëndrayoshid-vilöchan-Ardrfkaraniya nūnam(nam) | vi(bi)bhartti dhär-am vu(bu) Ha[rēh] karastho lunātu duhkhāni. 21 sa nandako vah || 28 || Na nava-jalada-syäma yad=yan na k[au]stubha-sõbhitam na jaladhi sutā-sötkamtham yan=ne yad-Garuda-dhvajam(jam) na yad=ari(si)-gadā-samkh-ambhöjair-niruddha-karam Harēr=jayati gaditam tad-Vēdāntaiḥ pravo(bo)dhamayam vapuḥ || 29 || Daityān=nighnann=anu-Va(Ba)dari- l. 22 k-aranya-kumjam tapasyan-Sri-samslēsh-otsavam=anubhavan=pālayan=vishţapāni | tat-tat kirchit-samam=atisay-ochchhsimkhalas-tēna tēna vyätanvāno jayati vapusha vivavamdyo Mukunda) || 30 || Vā(Bā)hur=vidhattam bhavatāṁ sriyam sa (Kam]sa dvishah Kēsi-[ra]da-vran-amkah | vichi- || 23 vichitrasya dinēša-putri-pūrasya dūram jayati sriyam yaḥ || [3]1 || Niḥkrā(Nishkrā)mat Kamala-mukh-ēmdu-nipatan-nētrasya gătrē Harēr=udbhinnaḥ saha maamathona bhavatah pirtu sram-ambhah-kanih martha-kshānidhar-ähati-vyatikaräd=utthiya påthoni dhër-lagnānām vima24 la-tvishām dadhati yē muktā-maņinām bhramam(mam) || 32 || Kamdo v=ā[ma]ra-pădapasya kumud[a]d-ambhõja-bhājam sriyam nirmmātu pratibhūr=mrigamka-mukurasyanbhoda-kal-änilah tārā-parada-viprushām h uta vahah] köki-rata-prakriya-sākshi dakshiņam=i- || 25 kshanam Mnra-ripõr=dēvē Raviḥ pātu vaḥ || 33 | Tasmāt=sa[mā]larnva(ba)na-dada-yoni [r-abh]ūj-janasya skhalataḥ sva-mārggēsrggat) vamsaḥ sad=aiv=odha-raső nļipāņām= anudgat-aino-ghuna-kita-ramdhraḥ || 34 | Samutthitõ=rkād=anaranya-yonir=utpanna punnāga-kadam26 vasba)-Sākhaḥāscharyam=amtah-prasarat-kuśõ=yam vams=rthinām brīphalatām prayāti # 35 || Adhi-vyādhi-kuvfitta-durggati-parityakta-prajās-tatra të sapta-dvipa-bhujo nļipāḥ samabhavann=Ikshvāku-Rām-ādayah yēsbām durjaya-dänavēmdra-jayin[am] tair=im. dru-mu- 1 27 khyair-makhēshv=āhūtair=upayāchitëshv=iva purodāsēna tri[ptaih] suraiḥ || 36 || Tasminn= athāri-vijayēna virājamānō rāj=anuramjita-janõ=jani Chāhamānaḥ sampūrņņaś=chandra iva chandrikayā triyāmam kirtty-õjva(jjva)latvam-anayad-bhuvana-trayim yaḥ || [37*!] 1 The two dandas are superfluous. • The danda is unnecessary.

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432