Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 367
________________ 218 EPIGRAPHIA INDICA [VOL. XXIX Reverse 29 खनीप्रवेस(श)तया भूमिच्छिद्रापिधानन्यायेनाचन्द्राक्कक्षितिसमकालं महामण्डलाधिपति श्रीमङ्गलकलशस्य म30 हादेव्याः । विराटवडशो(वंशो)द्भववागडिकुलकुमुदशशिलेखायाः श्रीशशिलेखाया ____ विज्ञप्त्या स्वर्गीभूतनिजतात31 स्य श्रीनानाभिधानस्य धर्माय स्वकारितश्रीनानेश्वरनामायतने प्रतिष्ठापितस्य ___ भगवत उमामहेश्वरभट्टा32 रकस्य सततस्नपनगन्धपू(पु)ष्पदीपधूपनिवेद्यव(ब)लिचरुपूजादिप्रवर्तनाथ खण्डस्फुटित संस्करणार्थ महाव्रतधारि33 णां तपस्विनां सत्रकोपीनोत्तरासङ्गग्लानभैषज्याथ पाटकसहितस्य ग्रामस्यैको भागः । एवं वा(ब्रा)ह्मणानां प्रासाछा(च्छा)दनार्थ द्वितीयो भागः । पादमु(मू)लादीनां जीवनभुक्तिपरिधानार्थ तृतीयो भागः । तथेतरश्चतुर्थो भागो दा35 नपतिस्वसन्तानपरंपरावर्तनार्थञ्चऽ(ञ्चा)स्माभिस्ता (स्ता) प्रशासनीकृत्याक्षयनीवीधर्मेणाक रत्वेन प्रतिपादितस्तदेषाऽस्म36 दति(इत्तिः) धर्मगौरवाद्भवद्भिः परिपालनीया ॥ सम्वत् १०० ५० ८ कात्तिक शुदि ७ । उक्तञ्च धर्मशो(शा)स्त्रे [*] व(ब)हुभिर्वसुधा दत्ता राज37 भिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(लम्) ॥ [१८*] मा भु(भू)दफलशङ्का वः परदते(ते)ति पार्थिवाः । स्वदानात्फ38 लमानन्त्यं परदता(त्ता)नुपालने ॥१६*] स्वदत्ताम्परदत्ताम्वा(त्तां वा) यो हरेत वसुन्धरां(राम्) । स विष्ठायां कृमिभूत्वा पितृभिः सह प39 च्यते ।।२०*] व(ब)हुनाता किमुक्तेन स(सं)क्षेपादिदमुच्यते । स्वल्पमायुश्चला भोगा धर्मो लोकद्वयक्षमः ॥[२१] इति कमल40 दलाम्बु(म्बु)वि(बि)न्दुलोलां शि(श्रि)यमनुचिन्त्य मनुष्यजीवितञ्च । अखिलमिद मुदाहृतञ्च वु(बु)वा [न] हि पुरुषः परकीर्तयो वि41 लोप्याः ॥२२* यावन्मौलीन्दुलेखोज्ज्वलितसुरसरिद्वीचिहारावलीभिर्भस्मस्मेरां स्मरा रेर्द्धवलयतितरामंशुभिः का42 यकान्ति (न्तिम्) । आसा(शा)चक्रकचूडामणिरपि तरणिोतते यावदुच्चैर्देव्याः श्रीसिन्दगौर्याः प्रभवतु भ(भुवने शासनं तावThe darda is superfluous.

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432