Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 368
________________ No. 30] TWO PLATES OF TRIBHUVANAMAHADEVI FROM BAUD 219 43 देतत् ॥[२३] दूतकोता महाक्षपटलाधिकृतराणकश्रीमल्लोकः । लेखको महाक्षपटलिकभोगी स(श)क्रशे(से)नः । ता44 पितम्प्पे(म्पे)टकपालदेवदेवेने(न) । उत्कीर्णं तट्ठकार(रेण) अमृतवर्द्धनेन इ(ई)श्वर वर्द्धनपुत्रेणेति ॥ ग्रामस्य सीमा 45 लिख्यते । पूर्वदिश्युत्तरपूर्वकोणादारभ्य दक्षिणाभिमुखं शाखोटकविटपेन स्तोकं गत्वा किञ्चित्पश्चिमाभि48 मुखं मृगजानुना वलित्वा गोहेर्या स्तोकं गत्वा पूर्वदक्षिणकोणे प्रोप्तशिला यावत् । ततो दक्षिणदिशि प47 रिचमाभिमुखं प्रगुणेन दूरं गत्वा वक्रेण दक्षिणाभिमुखं वलित्वा पुनः पश्चिमाभिमुखं न्यग्रोधवृक्षण गत्वा शिला48 कुण्डजोटार्द्धस्रोतसा सर्पगत्या गत्वा कोट्टपुराधारं प्रविश्य तज्जलार्द्धन गत्वा दक्षिणपश्चिमकोणे प्रोप्त49 शिलां यावत् । ततः पश्चिमदिश्युत्तराभिमुखं शिलाखानि]काप्रगुणेन शरक्षेपमात्रं ___ गत्वा पश्चिमोत्तरकोणे प्रो50 प्तशिलां यावत् । तत . उत्तरदिशि पूर्वाभिमुखं नरकाधारण स्तोकं गत्वा वि(बि)ल्ववृक्षेण वक्रातिवक्रेण गत्वा प्रथम51 संसूचितसीमां यावत् ॥ PLATE B Obverse 1-24 ... ... ... ... ... ... ... ... ... ... ... ... 25 सि(शि)कस्थानान्तरिकानन्यानपि राजप्रसादिनश्चाटभट्ट(ट)वल्लभजातीयान् ॥ दण्ड भुक्तिमण्डले दक्षिणख26 ण्डविषयेपि महामहत्तरवृ(बृहद्भोगिपुस्तकपालकुटकोलसाद्यधिकरणं यथाहि(ई)म्मानयति वो(बो) Reverse 27 धयति समाज्ञापयति. . च । विदितमस्तु भवताम् एतद्विषयसम्ब(म्बद्ध। . (द्धम्) उत्थुकाक्षण्डक्षेत्रं सोपरिकरः(रं) सोद्देशः(शं) 28-44 ... ... ... ... ... ... ... ... ... ... ... ..." 45 देवदेवेन । उत्कीर्णं तट्ठकारहरिवर्द्धनेन ।' रहसवर्द्धनपुत्रेणेति ॥ खण्डक्षेत्रस्य सीमा लिख्यते । पु(पू)वदिश्युत्तर 1 The text of these lines is the same as in lines 1-25 of plate A with negligible variations. * The text of these lines is the same as in lines 27-44 of plato A.' * The danda is superfluous.

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432