Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 327
________________ 188 EPIGRAPHIA INDICA [VOL. XXIX 15 r=nyakkfita-Karnpa-varạnana-kathaḥ śrimān=ku(n=ku)l-ālankaiksi)to Dāvānanda-nfipo= ti-sundara-vapus=tasy=ātumajõ=bhūn=mahan 16 || [7*) Bhübhfit-paksha-samasta-rakshana-paro gāmbhirya-lavdh-a(bdh-ā)spado bhi(bhā)svad ratna-vistā]ma(na)-satva(ttva)-nilayo Lakshmi-sudha-sarm17 bhavaḥ tulyõ=ya[m] jaladhër=manohara-mahā-matt-abha-vāji-prado Dāvānanda-narēsva (sva)rő=[ti*]vimalaḥ svachchh-āsa(ba)yo 18 h=aiva saḥ || 8*] Nānā-ratna-parikshana kila manāk-trāsa-kramo drisyatē varņņānām=iha löpa ēva kathitaḥ sā(bā)19 strē cha savd-asrayõi ni[h*]svatva[m] muni-pungavēshu niyatam n=knyatra sambhāvyatē tasmina (smin) bhūbhuji pā[rtthi]v-ēndē(ndu)-Pri Roverse 23 20 thuvat-gam[sēvamā]nē sada [9*] Prālēy-achala-kanta-kanti-vilasat-kunda-prabhā-spardd hinā bhāsvat-pürņņa-saran-mrigänka-ruchină 21 nitya[m] manõbāriņāy | asy-ochchair=ddha valikpitam tri-bhuvanaṁ sõ(67)bhā-yasõ(67)-tāsi (si)nā Dāvānanda-nsipa[8*]=triloka-vijayi jiya22 chchiram sarvadā || [10*] Jājvalyamāna-pratäp-anala-pulshț-arāti-chākra(ru)-mūrtti[h*] sapta-samudra-sa[m*]bhrānta-kirttir=yath-ochita-sthā[n]-āvasthäpi ta-varņņa-chatusbţayaḥ sampūrit-āsē(bē)sha-pranayijana-manorathaḥ sarva-sajjana jan-ananda-dāyi rakt-āmva(mba)ra-pramandita-ka24 ladhauta-döllikā-chämara-pralamvi-(mbi)ta-prāntadēša-vinyasta-mayūra-cha ndr]ikā-nikara bi-(si)ta-chachhatr-āvabhāsamāna[h*) sitadhātu25 maya-gõdhā-si(si)kharikfita-lõchan-āmva(mba)ra-dhvaja[h*] mahā-ma(mā)hēsva(sva)ra[h*] mātā.pitri--pā[d-ā*]nudhyāta[h*) samadhigata-pañchamahāsa (sa)vda(bda)-ma26 häsāmantādhipati-vanditaparamabhatýāraka-Nanda-[ma]hārāja-Rāņaka-sri-Dāvananda dēvah kusa(a)li | Airāyatta-mandala-sa27 mva(mba)ndha(ddha)-Jilonda-vishayz bhavishyad-yathākāla-bhāvino rāja[nya*]katrā (n=rā)-japutrān=Vrū(n=Brā)hmaņa-purogā[n*] sãmantā(nta)-nivāsi-jan(a)28 n=adhikāriņah sa-karaṇān=anyä[m*]s=cha cháța-bhata-vallabha-jātīyā[n]=rāja-păd-opajivinaḥ Barvẫn=yatharhanh mãnayati võ (bỏ)dhaya29 ti kusa(sa)layaty=ādisa(sa)ti chranyad=vidina(ta)m=astu bhavatām-otad-vshaya-samva (mba)ndhē(ddh-Endadda-grāmõ=yam sa-jala-sthala-ya(yo)30 gā(gah) sa-gartt-āvaskā(ska)ra-prajñāyamāna-chatuh-sima-paryanto Rāhiyavada-sama-vinir gata-Vaniggotrā-vāsa(sta)vyāya sa31 tvattva)gēhi-sā (sā)strāpādhyāya-Kāyastha-Yasõ(66)dattāya Māhola-putrāya mita-pitror= åtmanas-cha punya-yasõ(87)-bhivriddha 1 Read dabd-arayo. * Originally re with a rather long top-måtra was engravod in placo of nude. • The Intonded reading sooms to be grama.

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432