Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 363
________________ 216 EPIGRAPHIA INDICA Vor. XXIX TEXT PLATE A [Metres : Vv. 1, 6, 7 Sārdūlavikridita ; vv. 2, 23 Sragdharā ; v. 3 Vamasthavila : v. 4, 5 Varanta tilakā ; v. 8 Drutavilambita ; v. 9 Sikharini; vv. 10-16, 18-27 Anustubh ; v. 17 Malini ; v. 22 Pushpitāgra.] Obverse 1 ओं' स्वस्त्याशाजयसाधिताखिलनृपप्रस्थापितैः सर्वतः संसर्पद्भिरितस्ततोऽपरिमितैर्द्धा तूज्ज्वलैः पी2 लुभिः । गत्वा जङ्गमतां समस्ततनुभिः सेवार्थमभ्यागतर्भूभृन्नामभयादिव क्षितिधरैः संकीर्यमाणान्तरात् ॥[१*] 3 श्रीगुहेश्श्वरपाटकनिवासिविजयस्कन्धावारात् ॥ आसीद्वंशे कराणां(णा)मकलितमहिमा ऽनल्पसत्व(त्त्व): प्रतापी । 4 [भूभृ]तुङ्गोतमाङ्गाक्रमणकृतरतिः श्रीमदुन्मदृसिंहः । राजा लब्धो(ब्धो)ज्जितश्री: स्फुरदसिनखरोत्खातमाद्यद्विपक्ष6 माभृन्मातङ्गकुम्भोच्छलदमलयशोमौक्तिकालंकृताशः ॥[२*] सुतोत्तमस्तस्य समाश्रय[*] __श्रियः प्रशासदुर्वी शुशु6 भे शुभाकरः [*] कलेरलंघ्यं सुकृताश्रयाय यो बिहारमुच्चैविदधे शिलामयं(यम्) ॥ ___[३] तस्यात्मजः कमलभूरिव राजहंस(स)7 सेव्यो गयाड इति भूमिपतिव(ब)भूव ॥(।) यस्याभियोगमधिगम्य गलन्मदानां नेमुः शिरांसि न धनूंषि विरोधभाजां(जाम्) ॥४*] तस्मा8 त्रिवर्गफलसम्पदवाप्तिहेतुरासीनृपः कुसुमहार' इति प्रतीतः । तस्मिन्नजाततनुजन्मनि कीत्तिशेषे गोस्वामि9 नी चिरमुवाह धुरन्धरायाः ॥[५*] ध्वस्तं वैरिकुलं यशः प्रकटितं जाताः प्रजाः सुस्थिता भू(भुक्ता श्रीरतुला किमन्यदुचितं का10 र्य मयास्मिन्निति । वोढं प्रौढ इति स्वनप्तरि भरं श्रीलोणभारे भुवो विन्यस्यातुलभक्तितुष्टमनसो भेजे पदं सा ll हरे. ॥[६*] तेजो हव्यवहे हुताहितहविर्भूपालमौलिस्फुरच्चूडोच्वैर्मणिवेदिकाहितल सत्पादारविन्दद्वयः ॥(1) 12 तस्या एव निदेशतः स च कृती स्वीकृत्य राज्यश्रियं रेमे धर्मधनाविरोध सुभगै गैरनासक्तधीः [॥७*] अथ स राज1 Expressed by a symbol which is also regarded as indicating siddham. [In the names Kusumahāra and Lalitahara, occurring several times in both the plates, what has been rend as hiseems to be really bh.-D.C.S.] -

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432