Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 37] BILAIGARH PLATES OF KALACHURI PRITHVIDEVA ; YEAR 896 197 • स्तेषामन्वयभूषणं रिपुमनोविन्यस्ततापानलः । धर्मध्यानधनानुसंचितयशाः स (श).
, स्व (श्व)त्सतां सौख्य5 कृत्प्रेयान्सर्वगुणान्वितः समभवच्छीमानसी कोवकलः ॥ ३ ॥ अष्टादशारिकरिकुंभ
विभंगसिंहा6: पुत्रा बभूवुरतिसौ(शौर्यपराश्च तस्य । तत्राग्रजो नृपवरस्त्रिपुरीश आसी
त्पार्वे (श्र्वे) च मंडलपतीन्स 7 चकार व (बं)धून् ॥ ४॥ तेषामनूजस्य कलिंगराजः प्रतापवह्निमपितारिराजः ।
__ जातोऽन्वये द्वि8 ष्टरिपुप्रवीरप्रियाननांभोरुहपावणेदुः । ५॥ तस्मादपि प्रततनिर्मलकीत्तिकान्तो
जा9 तः सुतः कमलराज इति प्रसिद्धः। यस्य प्रतापतरणाबुषिते रजन्यां जातानि पंकज10 वनानि विकासभाजि ॥६॥ तेनाथ चंद्रवदनोऽजनि रत्नराजो विश्वोपकारकरुणाजि॥ तपुण्यभारः । येन स्ववा (बा)हुयुगनिम्मितविक्रमेण नीतं यशस्त्रिभुवने विनिहत्य :
वा
12 त्रून् ॥ ७॥ नोनल्लाख्या प्रिया तस्य शूरस्येव हि शूरता। तयोः सुतो नुप
श्रेष्ठः पृथ्वीदेवो 13 बभूव ह ॥८॥ पृथ्वीदेवसमुद्भवः समभवद्राजल्लदेवीसुतः शूरः सज्जन__वांच्छि (छि) तार्थफल14 दः कल्पद्रुमः श्रीफलः । सर्वेषामुचितोर्चने सुमनसां तीक्ष्णद्विषत्कंटकः पस्य
(श्य)त्कान्त16 तरांगनांगमदनो जाजल्लदेवो नृपः ॥६॥ तस्यात्मजः सकलकोसलमंडनश्रीः
श्रीमा16 न्समाहृतसमस्तनराधिपश्रीः । सर्वक्षितीश्वरशिरोविहिताहिसेवः सेवाभूतां
17 घिरसौ भुवि रत्नदेवः ॥ १०॥ पुत्रस्तस्य प्रथितमहिमा सोऽभवद्भपतींद्रः
पृथ्वीदे18 वो रिपुनृपशिरःश्रेणिदत्तांहिपपः । यः श्रीगंगं नृपतिमकरोच्चक्रकोटोपम
Thene two dots denoting visarga go with the akshara ha in the previous lino. • The akshara na in the expression andja hero is obviously longthened for the convenience of metre.

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432