Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 55
________________ विजयपाल-विरचित वेत्री नहि कर्णः वेत्रीकर्णः-- वेत्रीकर्ण: चत्वारः? त्रयः१ वेत्रीकर्णः नहि, . . वेत्रीकर्णः- (शिरः कम्पयन् सविस्मय') एकस्यायमहो ! बत! रोदः कुक्षिम्भरिनिनदः ॥९॥ तत्प्रवेशय त्वरिततरमेनम् । (वेत्री तथा करोति ) द्विजः- स्वस्ति अनल्पजनसङ्कल्पकल्पपादपाय चम्पाधिपाय। कर्णः- (द्विजरूपधारिण भीमसेनमवलोक्य स्वगतं) आकारवेषौ परस्परं विसंवाद. मासादयतः । भवतु । किमेतया चिन्तया । (प्रकाशं पुरोहितं प्रति ) अयि पुरोहित ! पृच्छ वाञ्छितममुष्य द्विजस्य ।। पुरोहितः- (द्विज प्रति) कि वित्तप्रयुतस्पृहा ? द्विजः नहि, पुरोहितः रुचि मुक्तासु किं ते द्विजः नहि, पुरोहितः- स्वर्णानीह किमीहसे ? | द्विजः महि, पुरोहितः मणीनिक काक्षसे त्वं? नहि।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90