Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल-विरचित
वेत्री
नहि
कर्णः
वेत्रीकर्णः-- वेत्रीकर्ण:
चत्वारः?
त्रयः१
वेत्रीकर्णः
नहि, .
.
वेत्रीकर्णः- (शिरः कम्पयन् सविस्मय')
एकस्यायमहो ! बत! रोदः कुक्षिम्भरिनिनदः ॥९॥ तत्प्रवेशय त्वरिततरमेनम् ।
(वेत्री तथा करोति ) द्विजः- स्वस्ति अनल्पजनसङ्कल्पकल्पपादपाय चम्पाधिपाय। कर्णः- (द्विजरूपधारिण भीमसेनमवलोक्य स्वगतं) आकारवेषौ परस्परं विसंवाद.
मासादयतः । भवतु । किमेतया चिन्तया । (प्रकाशं पुरोहितं प्रति )
अयि पुरोहित ! पृच्छ वाञ्छितममुष्य द्विजस्य ।। पुरोहितः- (द्विज प्रति)
कि वित्तप्रयुतस्पृहा ? द्विजः
नहि, पुरोहितः
रुचि मुक्तासु किं ते द्विजः
नहि, पुरोहितः- स्वर्णानीह किमीहसे ? | द्विजः
महि, पुरोहितः
मणीनिक काक्षसे त्वं?
नहि।
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90