Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ विजयपाल-विरचितं (दुःशा दुर्योधनः- (सावहेलं) युवराजमेवादिशामि । (दुःशासनं प्रति) कुमार! सुखमारोप्य दुःशासन ! शरासनम् । . राधामनपराद्वेषो भिन्द्धि स्त्रीरत्नलब्धये ॥२१॥ दुःशासनः-( सगर्वसंरम्म) उद्दण्डमभुजादण्डचण्डताकुण्डलीकृतम् । खण्डेन्दुमण्डनस्येदं कोदण्डं यातु खण्डताम् ॥२२॥ . . (इति तदभिमुखमुपसृत्य चापमारोपयन्भूमौ पतति ।) वासुदेवः- ( दृष्टवा) कामारिकार्मुकारोपगलितं निजदोबलम् । पतितोऽयमधोपीवो निरीक्षित इव क्षितौ ॥२३॥ (दुःशासन उत्थाय सलज्जमपक्रामति ।) दुर्योधनः- (मातुलकशकुनि प्रति ।) धूर्जटेधन्व सन्धाय चण्डिमातुलमातुल ।। राधावेध विधेहि त्वं शकुने ! शकुनेरितः ॥२४॥ शकुनिः- (सत्वज्ञ) किमस्मिन्नप्यर्थे शकुनालोकनेन ! । कृष्णः- (स्वगत) लीलयैवायं धनुरारोपयिष्यति । तद्भवतु । मायामाचरामि । शिकुनिः] (यावद्धनुरारोपयन्ति तावदन्तराले [कृष्ण:) वेतालमण्डलं विभीषिकाय प्रेषयति ।) शकनिः- (उत्थाय यावद्धनुरादित्सति तावदन्तराले वेतालजालमवलोक्य सत्रासकरूपं ।) अहो ! कथमिदं धनुरारोप्यते । यतःशिरालवाचालजटालकाल करालजङ्घालफटालभालम् । उत्तालमुत्तालतमालकालं वेतालजालं म्खलयत्यलं माम् ॥२५॥ (इति पश्चादपक्रामति ।) (दुर्योधनो द्रोणसन्मुखमवलोकयति ।) होण:- (दुर्योधन प्रति) महाराज! किमस्माकमतिवयसामनया राघया कार्यम् । भवदर्थमेवायमुपक्रमः क्रियते। . ( इत्थुत्थाय धनुरभिमुखं धावति । )

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90