Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल-विरचितं
(दुःशा
दुर्योधनः- (सावहेलं) युवराजमेवादिशामि । (दुःशासनं प्रति)
कुमार! सुखमारोप्य दुःशासन ! शरासनम् ।
. राधामनपराद्वेषो भिन्द्धि स्त्रीरत्नलब्धये ॥२१॥ दुःशासनः-( सगर्वसंरम्म)
उद्दण्डमभुजादण्डचण्डताकुण्डलीकृतम् । खण्डेन्दुमण्डनस्येदं कोदण्डं यातु खण्डताम् ॥२२॥ . .
(इति तदभिमुखमुपसृत्य चापमारोपयन्भूमौ पतति ।) वासुदेवः- ( दृष्टवा)
कामारिकार्मुकारोपगलितं निजदोबलम् । पतितोऽयमधोपीवो निरीक्षित इव क्षितौ ॥२३॥
(दुःशासन उत्थाय सलज्जमपक्रामति ।) दुर्योधनः- (मातुलकशकुनि प्रति ।)
धूर्जटेधन्व सन्धाय चण्डिमातुलमातुल ।।
राधावेध विधेहि त्वं शकुने ! शकुनेरितः ॥२४॥ शकुनिः- (सत्वज्ञ) किमस्मिन्नप्यर्थे शकुनालोकनेन ! । कृष्णः- (स्वगत) लीलयैवायं धनुरारोपयिष्यति । तद्भवतु । मायामाचरामि । शिकुनिः] (यावद्धनुरारोपयन्ति तावदन्तराले [कृष्ण:) वेतालमण्डलं विभीषिकाय प्रेषयति ।) शकनिः- (उत्थाय यावद्धनुरादित्सति तावदन्तराले वेतालजालमवलोक्य सत्रासकरूपं ।)
अहो ! कथमिदं धनुरारोप्यते । यतःशिरालवाचालजटालकाल
करालजङ्घालफटालभालम् । उत्तालमुत्तालतमालकालं
वेतालजालं म्खलयत्यलं माम् ॥२५॥
(इति पश्चादपक्रामति ।)
(दुर्योधनो द्रोणसन्मुखमवलोकयति ।) होण:- (दुर्योधन प्रति) महाराज! किमस्माकमतिवयसामनया राघया
कार्यम् । भवदर्थमेवायमुपक्रमः क्रियते। .
( इत्थुत्थाय धनुरभिमुखं धावति । )
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90