Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ २० द्रोण: विजयपाल-विरचितं ( कृष्णः सहसा तदन्तराले मायामयमन्धकारमङ्कुरयति । ) ( पुरोऽवलोक्य दुर्योधनं प्रति 1 ) अपि च तिमिरतिरस्करिणीतिरस्कृतलोचनालोकः प्रतिनेवृत्य कृष्णक्षपा समुदात्किमभूदकाण्डे कि दुर्दिनं किमभवन्मम सन्निपातः । किं स्वापमपमगमं किमु नागबेश्म किं गर्भवासमविशं नहि वेद्मि किञ्चित् ॥२६॥ ( दुर्योधनः- गाङ्गेयसम्मुखमुदीक्षते । ) गाङ्गेयः मुक्तिक्रीडाकरमकरवं यत्नतो ब्रह्मचर्यं * तन्मे कृत्यं रतिरमयितुर्मायया जायया किम् । नापाणिग्रहणपणितामेवमेवापि भिन्दन् राधामेनां कुलगुरुरहं लज्जया रुद्ध एषः ॥२७॥ दुर्योधनः- अयि चम्पाधिराज ! चापारोपणचापलमाचरन् विसूत्रय राधायन्त्रम् । कर्णः - ( स्वभुजौ निर्वर्ण्य ) शेषभोगसमाभोगमद् भुजस्तम्भपीडनम् । क्षमिष्यते गुणारोपमात्रमप्यत्र नो धनुः ||२८|| अखिलत रुकुञ्जभजन ! कुरुराज ! वितर वितर मम सत्वरतरमादेशम् । मध्नातु किं रविरथध्वज मिन्दुलक्ष्म कि तक्षतु, क्षिपतु कि मुकुटं मघोनः । राधां यथाविधि विभिद्य ममाद्य बाणः कि दुष्करान्तरमपि प्रसभं करोतु ॥ २९ ॥ दुर्योधनः- किमसम्भाव्यमस्मदीयबान्धव भुजबलस्य । परं सम्प्रति प्रस्तुतमेव प्रस्तूयताम् । .. ( कर्णस्तदभिमुखमुपसर्पति । )

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90