Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
२४
विजयपाल-विरचितं शिशुपाल:-(पुरो भवधनुषि भुवनत्रयमवलोक्य सविस्मय') .. . स्वर्गः समग्र इह सम्मृतदेववर्गो
भूरत्र भूरितरभूधरसिन्धुरुद्धा । पातालमत्र फणिजालवृतान्तराल
मालोक्यते धनुषि चित्रमिह त्रिलोकी ॥३५ (सरोमाञ्चम) पुण्यैरगण्यभंगवान् प्रसन्नोऽद्य विधिमयि ।
त्रिलोकोजयकीतिर्यद्भविता चापभङ्गतः ॥३३॥ . (कृष्णः-शिशुपाले चापे च मुहुर्मुहुः सभय दृशं निवेशयति ।)
शिशुपालो धनुरादने ।) (कृष्णः सर्वेषामपि मायया नयनालोकं निरुण्य स्वयमुत्थाय कराभ्यां शिशुपालमाहत्य भूभौ पातयित्वा स्वस्थानमेव समेत्योपविशति ।)
(शिशुपालो मूर्छाविरामं प्राप्य सलज्जमपक्रामति ।) कृष्णः- अहो! द्विजा एवावशिष्यन्ते । तदामन्त्रयाम्येतान् । (स्वगत)
धनुर्धरैकधुरीणं सव्यसाचिनमामन्त्रयामि । अहो कार्पटिक | एहि एहि ।
(किरीटी उत्थाय राधासविधमुपसर्पति । ) कृष्णः- यदि कस्यापि भुजबलाभिमानोऽस्ति तदारोप्यतामिदं राधावेधाय
जंटेर्धनुः । पार्थः- (सविनय धनुर्नमस्कृत्य)
क्षत्रव्रतमखप्डं चेद्भक्तिणुरुषु मे यदि ।
भव तत्सुकरारोप भगवन् हरकामुक ! ॥३७॥ -
(इति दोामादाय त्रिभागमाक्रम्य धनुरारोपयति।) गाङ्गेयः- (द्रोणं प्रति)
द्विजेन पश्यतानेन केवलं न धनुर्गुणः ।
परां कोटिं निजप्राणगुणोऽपि गमितः क्षणात् ॥३८॥ भीमः - ( जनाप्तिक पार्थ प्रति 1) इदं मया विशिखद्वयमानीतं परं न
समर्थोऽसि राधावेधाय ।
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90