Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 75
________________ विजयपाल-विरचितं सखी- (क) सहि ! पिच्छ पिच्छ, एस माणधणो राया दुज्जोहणो दीसदी । पाञ्चाली- (अवज्ञामभिनीय) (ख) अणवस्यवियंभमाणअपमाणमोणसेनकयत्थि. ज्जमाणमाणसेण न महं कज्जं दुज्जोहणेण । .. वैदर्भी- (ग) सहि ! चिंतिदवत्थुदाणचिंतामणिं पलोएसु चंपानयरीनाहं । द्रौपदो- (घ) सहि ! जणपरंपरापिसुणीदकानीनदाविडंविदजणणेण. अलं इमिणावि कन्नेण । मागधी- (ङ) सहि ! एस कुरुरायजुवराओ दूसासणो दीसदि । पाञ्चाली-(च) विहवजुव्वणमएण अईचंचलसहावो हस। तो पुरो गच्छामो। (पदान्तरे) मामधो- (छ) एस धणुव्वेयविज्जानिउणो दोणो। । पाञ्चाली-अर्जुनमनुसन्धाय) (ज) निउणधणुकलाउवएसनिप्पादियअणेयसिस्स. गणगारवियगुणस्स नमो नमो गुरुणो इमस्स । मागधी- (कियत्परिक्रम्य) ट) सहि सहि ! विविहबुद्धिपवंचसमाउलो कुरु नरिंदमाउलो सउणि नाम निहालिज्जदि । पाञ्चाली-(8) इमस्स सद्दोऽवि सवणिदियठवेयनिबंधणं । ता एहि अन्नदो गच्छामो । (क) सखि ! पश्य पश्य, एष मानधनो राजा दुर्योधनो दृश्यते । (ख) अनवरतबिजम्भमाणाप्रमाणमानसन्यकृतार्थमानमानसेन न मम कार्य दुर्योधनेन । (ग) सखि ! चिन्तितवस्तुदानचिन्तामणि प्रलोकय बम्पानगरीनाथम् । (घ) सखि ! जनपरम्परापिशुनितकानीनताविडम्वितजनेननालमनेनाऽपि. कर्णेन । (ड) सखि ! एष कुरुराजयुवराजो दुःशासनो दृश्यते । (च) विभवयौबनमदेनातिचञ्चलस्वभाव एषः। तत्पुरो गच्छावः । (छ) एष धनुर्वेदविद्यानिपुणो द्रोणः । (ज) निपुणधनुष्कलोपदेशनिष्पादित्तानेकशिष्यगणगौरवितगुणाय नमो नमो गुरवेऽस्म। (ट) सखि ! विविधबुद्धिप्रपञ्चसमाकुलः कुरुनरेन्द्रमातुल: शकुनि म निभाल्यते । (3) अस्य शब्दोऽपि श्रवणेन्द्रियोद्वेगनिबन्धनम् । तदेहि अन्यतो गच्छावः ।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90