Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
विजयपाल-विरचितं
अपि च
अयं पञ्चालभूपालधापं चण्डीपतेरिदम् । कृतधन्विमनो राधाराधावेधमुदीक्षते ॥१५॥
___ (सस्मरण सोन्मादं च ।) स्मृतायां नामसाम्येन राधायां राधयानया । ..
आनन्दखेदसम्भेदमासादयति मे मनः ॥१६॥ अपि चमन्मथोन्माददायिन्या मनस्विन्या दिवानिशम् । राधाया अपि दुर्भदं राधाया मन्महे मनः ॥१७॥
(द्रुपदवासुदेवौ यथोचितं सम्भावयतः ।) दुपदः- भगवन् ! मिलितमखिलमपि भूपाल मण्डलम् । तदत्रभवन्तो भवन्त
एव प्रत्येकं वीरानाहूय राधावेधं कारयत । कृष्णः
एवं कुर्मः । (इति राधास्तम्भसविधमुपसत्य उच्च स्वरम् । ) भो भो राधावेधमण्डपाभ्युपगताः सर्वेऽपि भूपतयः शृण्वन्तु भवन्तो द्रुपदनरपतेः प्रतिज्ञाम् । यतःस्तम्भः सोऽयं गिरिरिव गुरुदक्षिणांवमेकं
वामावर्त विकटमितरच्चक्रमावतंतेऽत्र । आस्ते लोलस्तदुपरि तिमिस्तस्य वामाक्षितारा
लक्ष्य प्रेक्ष्यं तदपि निपुणं तैलपूणे कटाहे ॥१८॥ अपि चचापं पुरो दुरधिरोपमिदं पुरारे
रारोप्य यो भुजबलेन भिनत्ति राधाम् । खपान्तराभ्युपगता जगतां जयश्रीः ।
पञ्चालजा खलु भविष्यति तस्य पत्नी ॥१९॥ (इत्यभिवाय दुर्योभनाभिमुख मुलं दृशं च निधाय) राजन्नेतौ सुरकरिकराकारभाजी भुजौ ते
त्वं मेदिन्यां विकटकटकक्ष्मापकोटेः किरीटम् । मानस्तोमः प्रभवति भवन्मानसे मुक्तमान
स्तत्वं दुर्योधन ! जयधनं चापमारोपयैतत् ॥२०॥
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90