Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
१२
पुरोहितः - गोलक्षं किभु लिप्स से १
द्विज:
हि
पुरोहितः
द्विज:
पु०:
द्विजः -
पु०:
द्विसः - कर्णः -
-:
द्विज:
कर्णः -
-
:
कर्णः -
विजयपाल- विरचितं
व्रतं वाञ्छसि दन्तिनां किमु १
तवाश्वीये किमाशा ? हि
(सविनयं)
दास्ये ददे १,
नहि ॥
अयि पुरोहित ! प्रतीक्षस्व क्षणम् । स्वयमेवाहममुष्य मनोरथ.
'मवगमिष्यामि ।
(सबैलक्ष्यम् )
नहि,
(द्विजं प्रति सविशेषरोमाञ्चं स्वभुजावालोक्य)
जित्वा जगत् किमु ददे ?
क्ष्मां याचसे कि ?
नहि,
द्विजः
नाहि,
कर्णः - ( सहसा सोल्लासं दक्षिणकरेण क्षुरिकामादाय निजॠण्ठोपकण्ठे निवेश्य च )
शिरों नु ददे !
द्विजः - (सौत्सुक्य ं कराभ्यां क्षुरिकाकरं धारयन् ) न नैतत् ।
कर्णः -
कि स्वमङ्ग
यद्रोचते कथय तन्मुदितोऽस्मि येन गम्भीरधीरमधुरेण तव स्वरेण ॥ ११ ॥
(सत्प्रयाशं
भगवद्भार्गवादत्तशरपञ्चकमध्यतः । धावेधाय राधेय ! ममार्पय शरद्वयम् ||१२||
( सचमत्कारं स्वगतं ) अहो ! द्विजातिजातिदुर्लभः क्षत्रियकुलोचितोऽयमस्य मनोरथ: । (प्रकाश) अयि प्रतीहार ! तूर्णं तूणीर - ममुष्य देहि । येन निजपरीक्षया स्वीकरोति शरद्वयम् ।
Loading... Page Navigation 1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90