Book Title: Dictionaries Tantrashastra
Author(s): Ramkumar Rai
Publisher: Prachya Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
मुद्रानिघण्टु! अधोमुखे वामहस्ते ऊर्धास्यं दक्षहस्तकम् । क्षिप्त्वांगुलीभिः संयोज्य हस्तौ तु परिवर्तयेत् ।। एषा संहारमुद्रा स्याद्विसर्जनविधी मता ॥ १०५ ॥ दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् । अंगुष्ठी चालयेत् सम्यङ्मुद्रे मत्स्यरूपिणी ॥ १०६ । वामहस्तस्य तर्जन्या दक्षिणस्य कनिष्ठिकाम् । तथा दक्षिणतजन्यां वामांगुष्ठं नियोजयेत् ।। १०७ ।। उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः । अंगुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥ १०८ ॥ कूर्मपृष्ठसमं कुर्याद् दक्षपाणिश्च सर्वतः । कुममुद्रेयमाख्याता देवताध्यानकर्मणि ॥ १०९॥ अन्तरांगुष्ठमुष्टिं तु कृत्वा वामकरस्य च । मध्यमाद्या दक्षिणस्य तथानम्य प्रयत्नतः ॥ ११० ॥ मध्याकेनाऽथ तर्जण्या अंगुष्ठाग्रं तु योजयेत् । दक्षिणं योजयेत् पाणि वामुमुष्टो तु साधकः ।। दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमुच्यते ।। १११ ॥ योनिमुद्रा च वक्तव्या बीजाख्यापि च भूतिनी ॥ ११२ ।। परिवर्त्य करी स्पृष्ठौ कनिष्ठाकृष्टमध्यमे । अनामायुगलं चाधस्तर्जनीयुगलं पृथक् ।। ११३ ।। अन्योन्यं निविडं बद्धांगुष्ठानेऽनामिके ततः । पुटाकारी करो कृत्वा तव्यावं कुशाकृती। दानवधूमकेत्वाख्या मुद्वैषा कथिता प्रिये ॥ ११४ ॥ वक्त्रं विस्तारितं कृत्वाऽप्यधो जिह्वां च चालयेत् । पार्श्वस्थं मुध्युिगलं लेलिहानेति कीतिता ॥ ११५ ॥ योनिर्मायाऽधर: सेग्दुर्वधूः कूर्च क्रमाद् विदुः । वीजानि चोश्चरन् मन्त्री मुद्राबन्धनमाचरेत् ॥ ११६ ॥ तर्जनीमध्यमानामाः समं कुर्यादधोमुखीः । अनामायां क्षिपेद् वृद्धामृज्वीं कृत्वा कनिष्ठिकाम् ।। लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता ॥ ११७ ॥ तर्जन्यनामिकामध्याकनिष्ठाक्रमयोगतः । करयोर्योजयत्येव कनिष्ठामूलयोगतः ॥ अंगुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्तिता ।। ११८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180