________________
प्रस्तावना
२६
है कि प्रस्तुत वृत्तिमें न कहीं अष्टशतीके पदवाक्यादिका निर्देश मिलता है और न कहीं अष्टसहस्रोके । अस्तु । यह देवागमवृत्ति कलकत्ताको सनातन जैन ग्रन्थमाला द्वारा सन् १९१४ में एक बार प्रकाशित हो चुकी है। यह अब अच्छे संस्करणके रूपमें पुनः मुद्रित होना चाहिए । (घ ) देवागम-रचनाका मूलाधार :
ऊपर देवागम और उसकी व्याख्याओंका परिचय देने के बाद उसकी रचनाके मूलाधारपर भी यहाँ विचार किया जाता है।
आ. विद्यानन्दका जैन वाङ्मयमें सम्मानपूर्ण स्थान है और उनकी कृतियोंको आप्त-वचन जैसा माना जाता है। इन विद्यानन्दके उल्लेखानुसार स्वामी समन्तभद्रने देवागमको रचना तत्त्वार्थसूत्रके आरम्भमें स्तुत आप्तकी मीमांसाके लिये की थी। उनके वे उल्लेख निम्न प्रकार हैं:(१) 'शास्त्रावताररचितस्तुतिगोवराप्तमीमांसितं कृतिः...'
अष्टस. आदिमङ्गलश्लो. १, पृ० १ । (२) 'शास्त्रारम्भेऽभिष्टुतस्याप्तस्य मोक्षमार्गप्रणेतृतया कर्मभूभृद्धे
तृतया विश्वतत्त्वानां ज्ञातृतया च भगवदर्हत्सर्वज्ञस्यैवान्ययोगव्यवच्छेदेन व्यवस्थापनपरा परीक्षेयं विहिता।'
अष्टस. पृ० २९४ । ( ३ ) श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य,
प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथित-पथ-पथं स्वामि-मीमांसितं तत् विद्यानन्दैः स्वशक्त्या"......
...........॥
आप्तप० का. १२३, पृ० २६२ । ( ४ )"."इति संक्षेपतः शास्त्रादौ परमेष्ठिगुणस्तोत्रस्य मुनिपुङ्गवै
विधोयमानस्यान्वयः सम्प्रदायाव्यवच्छेदलक्षणः पदार्थघटनलक्षणो वा लक्षणीयः, प्रपञ्चतस्तदन्वयस्याक्षेपसमाधानलक्षणस्य श्रीमत्समन्तभद्रस्वामिभिर्देवागमाख्याप्तमीमांसायां प्रकाशनात् ।' आप्तप० का० १२०, पृ० २६१-२६२ ।