Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. वन्दे वन्दारुसन्दोहमन्दारधरणीरुहम् । अमन्दानन्दसन्धानदीक्षितं रघुनन्दनम् ॥ स्मृत्वा त्रय्यन्तसूरीन्द्रचरणाम्भोरुहद्वयम् । श्रीकृष्णतातस्तनुते वैष्णवत्वनिरूपणम् ॥ Acharya Shri Kailassagarsuri Gyanmandir 4187 वैष्णवशब्दो हि विष्णुशब्दात् तस्येदमित्यण्प्रत्ययेन निष्पन्नः । तदर्थश्च सम्बन्धी तत्र च सम्बन्धो न शेषत्वादिरूपः ; तस्य पतिं विश्वस्येत्यादिना सर्वसाधारण्यावगमात् । नापि तज्ज्ञानवत्त्वरूपः; सुषुप्त्यादावसम्भवेन तद्दशायामिदानीं न वैष्णवः, इदानीमत्र वैष्णवत्वं नास्तीत्यादिव्यवहारप्रसङ्गात् । भगवति देवतान्तरादपकृष्टत्वभ्रान्तिमतामपि स्वस्मिन् पित्रादिशेषत्वस्येव स्वप्रभृतिकतिपयमात्रवृत्तितया भगवच्छेषत्वस्यापि ज्ञानसम्भवेन तत्रातिप्रसङ्गाच्च । किन्तु पारम्यज्ञानप्रयोज्यधर्मवत्त्वरूपः । ज्ञाने च प्रकृत्यर्थस्य विशेष्यतासम्बन्धेनान्वयः । तथा च विष्णुविशेष्यकपारम्यप्रकारकज्ञानप्रयोज्यधर्मवत्त्वं वैष्णवत्वम् - इति सि द्धम् । इत्थव सुषुप्त्यादावपि पारम्यज्ञानप्रयोज्य संस्कारादिरूपधर्मसम्भवात् भगवति देवतान्तरादपकृष्टभ्रमवतां तदसम्भवाच्च नोक्तदोषावसरः । अत्र च सम्बन्धसामान्य एव शेषे षष्ठचादीनां शक्तिः ; चैंत्रस्य हस्त इतिवत् हस्तस्य चैत्र इत्यादिप्रयोगापत्तिस्तु अनादितात्पर्य - विरहात् वारणीयेत्याचक्षते । End : For Private and Personal Use Only प्रपन्नलक्षणे भरन्यासस्य फलविशेषानुक्तावपि एकान्तिपरमै कान्तिनोमक्षैकपरयोः प्रपन्नयोः पृथगुपादानात्प्रयोजनान्तरार्थं प्रयोजनान्तरसहित - मोक्षार्थच न्यस्तभर एव इह प्रपन्नशब्देन विवक्षितः । तस्यापि बन्धुत्यागसम्भवात् देहौपाधिकबान्धवानित्यस्य न विरोधः । अत्र सर्वत्र एवं

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430