Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 410
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS No. 5557. सुप्रभेदागमः. SUPRABHEDAGAMAH. Substance, paper. Size, 11 x 7 inches. Pages, 420. Lines, 20 on a page. Character, Telugu. Condition, good. Appearance new. * The Kriyāpāda contains 1 to 55 Patalas. The Caryāpāda contains 1 to 11 Patalas complete and breaks off in the 12th Patala The Yāgapāda contains the first Patala, and the Jñānapada breaks off in the 3rd l'atala. A Saivagama work. विघातपादपोन्मूलं सुखानुभवलिप्सया । वन्दे मातङ्गभावेन क्रीडन्तं गणनायकम् ॥ * * Acharya Shri Kailassagarsuri Gyanmandir ** कैलासशिखरासीनं मुनिसधैस्समावृतम् । देवैर्यक्षैस्सगन्धर्वैः सिद्धविद्याधरैरपि ॥ ब्रह्मविष्विन्द्रसूर्यैश्च लोकेशैरभिसंवृतम् । दृष्ट्वा प्रणम्य देवेशं विनेशो वाचमब्रवीत् ॥ भगवन् देवदेवेश लोकनाथ जगत्पते । अनन्यमानसो भूत्वा शिवज्ञानं परं वद || यदवाप्य नरास्सर्वे मुक्तिमायान्ति केवलाम् । ज्ञानयोगक्रियाचर्याः पुरा प्रोक्ताः सविस्तराः ॥ पुंसामनुग्रहार्थाय सङ्क्षेपाद्वक्तुमर्हसि । तन्त्राणामुद्भवं किं वा मन्त्राणामुद्भवं कथम् ॥ किं शौचाचमनं देव स्नानं भस्मविधिः कथम् । 4327 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430