Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 411
________________ Shri Mahavir Jain Aradhana Kendra 4328 * Colophon : www.kobatirth.org End : ज्ञानपादे महादेव शिवसृष्टिक्रमः कथम् । पशुसृष्टि का देव पडध्वलक्षणं कथम् || मया कृतानि प्रश्नानि प्रश्नान्यन्यान्यशेषतः । वक्तुमर्हसि मे देव अनुग्राह्यो ह्यहं प्रभो ॥ * A DESCRIPTIVE CATALOGUE OF * Acharya Shri Kailassagarsuri Gyanmandir इति सुप्रभेदे क्रियापादे प्रश्नपटलः प्रथमः || अथात संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् । तनोति विपुलानर्थान् तत्त्वमन्त्रसमाश्रितान् ॥ 新 Colophon : इति सुप्रभेदे प्रतिष्ठापत्रे ज्ञानपादे पशुसृष्टिपटलो द्वितीयः ॥ अथातः सम्प्रवक्ष्यामि अध्वानञ्च समासतः । अध्वनां षडिधं प्रोक्तं तत्त्वाध्वादि विनायक || सर्वैश्वर्यसमायुक्तारसप्तैते गिरयस्तथा । पूर्वपश्चिममेरोस्तु माल्यवान् गन्धमादनः ॥ निषधो नीलपर्यन्तो नागसव्योत्तरे तथा । योजनावधिविस्तारः सहस्रद्दयको च्छ्रितः ॥ No. 5558. स्थावरदेवप्रतिष्ठाविधिः. STHAVARADEVAPRATISTHAVIDHIḤ. Pages, 6. Lines, 5 on a page. Begins on fol. 16a of the MS. described under No. 140. Complete. On how to consecrate Sivalingas in temples. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430