Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 412
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 4328a Beginning : श्रीमद्विष्णुशिवप्रतिष्ठमवनीपालेन कृत्वा पुरं विप्राणां विहितां तथात्र ग(गु)णिभिः क्लप्तां च ये(यः) संविद(धा)म् । मुञ्चत्यन्यधनापहृत्तमधने(नं) कृत्वा स्वराष्ट्राबहिः संभूय प्रहितो लभेत यदि ते तेषां तदर्वाग्भवेत् (?) । अस्यार्थः-- राज्ञा तावन्महत्युपेतविष्णुशिवप्रतिष्ठायुक्ता ब्रह्मपुरी कार्या । तत्रे. त्थं पूर्वाचार्योक्तप्रतिष्ठाविधिः-~-उदगयनशुक्लपक्ष . . . . . . . . . सुवर्णसूच्या मधुना गन्धेन वा अक्ष(तैः)लिङ्गाकार ओं नमो भगवते रुद्राय हिरण्यरेतसे हिरण्यपतये परमात्मने विश्वरूपाय उमाप्रियाय नम इति मन्त्रेण संलिख्य यथाशास्त्रं स्पष्टं शिल्पिभिः कारयित्वा तत्र मध्वरेजन कार्यम् ; न बाणरत्नपर्वतलिङ्गेष्विति विशेषः । End: देवमानीय पुष्पमयं लिङ्गं प्रतिष्ठाप्य पञ्चामृतपूर्वकं सम्पातकलशोदकैरिमा आप अभिषिच्याभ्यर्च(7)देवार्चनम् । अत्र हि पाषाणे हस्तादारभ्य नवमहस्तं वाव्य(वि)ध्य यथेच्छं गङ्गादि स्वि(खी) कुर्यात् । रत्नेषु माषादारभ्य षोडशाङ्गलं . . दक्षिणादानादिकं पूर्ववदाचरेत् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430