Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4325 No 5556. सिद्धान्तसूत्रवृत्तिः. SIDDHĀNTASÜTRAVKTTIH. Pages, 79. Lines, 20 on a page. Begins on fol. 101a of the MS. described under No. 5448. Patalas 1 to 7 complete. A commentary on the twelve Saivasiddhäntasūtras of Ruru : by Sadāśivaśivācārya, the chief disciple of Visvēśvarasivácārya. The original work go's also by the name of Sivajñānabodha. Beginning: शिवं परात्परं नित्यं चिद्धनानन्दमव्ययम् । पशूनां पाशहर्तारं पञ्चकृत्याधिकारिणम् ॥ विघ्नेशं स्कन्दमम्बाश्च विश्वेशश्च गिरां गुरुम् । नत्वा सिद्धान्तसूत्राणां वृत्तिं वक्ष्ये शिवाज्ञया । श्रीमन्मेरुकैलासनायकशिखरे विराजमानं श्रीदक्षिणामूर्ति भगवन्तं नन्दिकेश्वरो नमस्कृत्य स्वामिन् पुरा चर्याक्रियायोगपादास्त्वनुगृहीताः पक्कात्मनां सुमोक्षाय ज्ञानपादमनुगृहाणेति पप्रच्छ । सोऽपि तेन प्रश्नेनानुमोदितः तत्तथैवेति प्रतिज्ञाय यथाश्रुतमुपादिशत् । तद्यथा---अर्थसृष्टेः पूर्व नि कलपरमशिवान्नादादिपद(त्र)योद्गीर्ण संज्ञारूपात्मकं ज्ञानमन्त्रविग्रहवत्तया सकलाकलात्मकसदाशिवदेवो बुद्धा पशूनां चतुर्विधपुरुषार्थसिद्ध्यर्थं त्रिपदार्थचतुष्पादप्रतिपादकं कामिकाद्यष्टादशागमजालं पञ्चवक्तैनिर्माय प्रणवादिभ्यो दशभ्यः शिवेभ्योऽनादिरुद्रायष्टादशभ्यो रुद्रेभ्यः श्रोपदिष्टवान् । स तेषामुपदेशकालोपश्रोत्रा रुरुसंज्ञकेन सङ्घहरूपेण ज्ञानमार्गमुपदिशेति पृष्टस्सन् तथैवेत्यनुगृह्य सकलागमेषु सारं समुद्धृत्य शिवज्ञानबोधात्मकमनुष्टुप्छन्दोरूपद्वादशसूत्रात्मकं शास्त्रं प्रणीय तस्मै समुपादिशत् । तत्सहितसर्वागमजालं मघौघप्रकारेणानन्तेश्वरायोपादेष्टवान् । सोऽपि यथाश्रुतं मह्यमुपादिशत । अहमपि तद्रौरवागमान्तस्थपाशविमोचनपटक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430